SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ तीर्थाभाव: भीप्रवचनपरीक्षा ८विश्रामे ॥१३४॥ DOHOROSCORONO.का स्थानीयं कुलं वैराख्या शाखा अमुकाभिधान आचार्य उपाध्यायश्च, साच्या प्रवर्तिनी तृतीयोदेष्टव्या, यथाऽऽसन्न चोपस्थाप्यमाना | रत्नाधिका भवन्ति, पश्चादाचाम्लं निर्विकृतिकं वा खगच्छसंततिसमायातमाचरन्तीत्येवमेतदध्ययनमादिमध्यान्तकल्याणकलापयोगि भव्यजनमनःसमाधानाधायि प्रियविप्रयोगादिदुःखावर्त्तबहुलकषायझपादिकुलाकुल विषमसंसृतिसरितारणसमर्थममलदयैकरसममकृदभ्यसितव्यं मुमुक्षुणेति श्रीआचाराने शस्त्रपरिज्ञाध्ययनटीकाप्रान्ते, अत्र गुरुमन्तरेण दीक्षा न संभवति, दीक्षामन्तरेण च | | सिद्धान्ताध्ययनमपि न संभवतीति दर्शितं, तेन पुस्तकदृष्टसिद्धान्तात्प्रव्रज्याग्रहणं मरुमरीचिकायां जलविकल्पकल्पमिति चोध्यं । तथा 'करेमि भंते ! सामाइअं' इत्यादि सामायिकचारित्रोच्चारोऽपि विद्यमानगुरुसन्निधौ संभवति, अन्यथा हे भदन्त ! इत्यामत्रणपदासंभवात् , न चाक्षादेः पुरतः क्रियाकरणे व्यभिचार इति शङ्कनीयं, साक्षाद्गुरुसभिधावभ्यस्तक्रियाया एव गुरुविरहे स्थापनाचार्यस्य पुरतः क्रियमाणत्वात् , न पुनरनभ्यस्ताया अपि, साऽपि क्रिया प्रतिक्रमणप्रतिलेखनादिका प्रतिदिवसनियतानुष्ठानरूपा योध्या, न पुनर्गुरुनियतोपस्थापनादिरूपापि, किंच-पुस्तकदृष्टसिद्धान्तमात्राद्यदि चारित्राद्यनुष्ठानाभ्यासो भवेत्चर्हि "आणाणिद्देसकरे, गुरुणमुक्वायकारए। इंगिआगारसंपन्ने, से विणीयत्ति वुच्चइ ॥१॥"(उत्त. २) इत्यादि विनयाध्ययनादिनिरूपणं वैयर्थ्यमापद्येत, नहि पुस्तकस्य तथा विनयः संभवति, तथा "आयरिअउवज्झायाणं, सुस्वसावयणंकरा । तेसिं सिक्खा पवईंति जलसित्ता इव पायवा ||"(उत्त० ५३१) इत्यादौ गुरुकुलबास एव ज्ञानादिसंपद्धतुर्दर्शितो, न पुनस्तद्वत् क्वापि पुस्तकदर्शनाद्यपोति । तथा 'चायण'ति वाचना-सिद्धान्ताध्यापना गुर्वायत्तैव, तथाहि-"संहिआ य पयं चेव, पयत्थो पयविग्गहो। चालणा य पसिद्धी अ, छविहं विद्धि लक्षणं ।।।"ति (२-१३५*) श्रीअनुयोगद्वारसूत्रे इत्यत्र चालनादिकं गुरुणैव साई संभवति, तथा "विणओणएहिं पंजलिउडेहिं MORROHOTOROSHOTOSHOOTION: ॥१३४॥ son Educationa international For Person and Private Use Only
SR No.600172
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy