SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ८ विश्रामे ॥१३२॥ SOID SONGIDIOHIDIGOING ONG स्वमत्या - निजमतिकल्पनया स्वमतस्थितिहेतुबुद्ध्येत्यर्थः, इतिगाथार्थः ॥ १३४॥ अथ सोऽपि कीदृश इत्याह सो अ अदत्तो पुत्था लद्धो मुद्धाण नामसिद्धंतो । तेणं तित्थुद्धारो धिद्धी अण्णाणविण्णाणं ॥ १३५ ॥ स च-प्रागुक्तखरूपोऽप्यदत्तः - न केनापि गुरुणा दत्तः, पुस्तकाल्लब्धः, अत एव मुग्धानां मूर्खाणां लुम्पकमतवासितानां नामसिद्धान्तो- नाममात्रेण सिद्धान्तो, न पारमार्थिकः, तेन - सिद्धान्तेन तीर्थोद्धारः, लुम्पका वदन्ति-असाभिः पुस्तकात्सिद्धान्तं लब्ध्वा तीर्थोद्धारो - व्युच्छिन्नमपि तीर्थमुद्धृतमिति, घिग् घिग्-इति भृशं खेदसूचऋतिरस्कारवचनमज्ञानविज्ञानम् - अभिनिवेशमिथ्यात्वदूषितमतिविज्ञानम् - अहो जैनतीर्थमेतादृशं सुलभं यत्केवलिनाऽपि प्रादुष्कर्तुमशक्यमपि लुम्पकेन पुस्तकमात्रा दुद्धृतम्, एवमन्येऽपि पुस्तकवादिनो बोध्या इतिगाथार्थः || १.३५ || अथ प्रागुक्तं लुम्पकसिद्धान्तं दूषयितुमाह संपइ परंपरागमना मेणं तित्थनाहसिद्धंतो । नवि पुत्थयसिद्धंतो कत्थवि सुणिओऽवि केणावि ।। १३६ ।। संप्रति वर्त्तमानकाले श्रीप्रभवस्वामिन आरभ्य दुष्प्रसहस्ररिं यावत् परम्परागमनाम्ना तीर्थनाथ सिद्धान्तो - जिनेन्द्र भाषितार्थमूलकः सिद्धान्तो वर्त्तते, नापि पुस्तक सिद्धान्तोऽपि केनापि श्रुतोऽपि, अयं भावः - " अहवा तिविहे आगमे पं० तं०- अत्तागमे अनंतरागमे परंपरागमे "त्ति श्री अनुयोगद्वारसूत्रं तत्रात्मागमानन्तरागमौ जम्बूस्वाम्यन्तौ, परम्परागमस्तु तीर्थं यावद्वर्त्तते, परं पुस्तकागमस्तु काप्यागमे केनापि श्रुतोऽपि नास्ति, अन्यथा आगमचतुर्द्धा वक्तव्यो भवेत् स च नोक्त इति गाथार्थः ॥ १३६ ॥ अथ पुस्तकागमातीर्थप्रवर्त्तनेऽतिप्रसङ्गमाह जइ पुत्थयाउ तित्थं पवहए किं न कुसुममिव रूक्खा । दोवि समा सीसाणं दिखावायणपरिकखासु ॥ १.३७|| For Personal and Private Use Only Jain Educationa International SIONGO/2 GKONGIORGIA पुस्तकतीर्थाभावः ॥१३२॥ः www.jainelibrary.org
SR No.600172
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy