SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ८ विश्रामे ॥१३१॥ HOT SHO SINGHE परीततीव्राध्यवसायी स्यात्, तस्मादुत्सूत्री प्रतिसमयं तीर्थोच्छेदपातकलिप्त इति गाथार्थः ॥ १.३१|| अथ दृष्टान्तोपसंहारमाहएवं दिठ्ठेतेणं साहुउवासगपहाओ पन्भट्ठो । उस्सुत्तो जिणआणाविराहगो सव्वहा चेव ॥ १३२ ॥ एवं प्रागुक्तनरत्रिकेन दृष्टान्तेन दृष्टान्तीकृतेन साधूपासकयोः - साधुश्रावकयोः यः पन्थाः - मार्गस्ततः प्रभ्रष्टः - प्रकर्षेणानन्तकालभाव्युदयत्वेन भ्रष्टः- च्युतः, उत्सूत्रं विद्यते यस्य स उत्सूत्रो मत्वर्थीयोऽणू, जिनाज्ञाविराधकः, सर्वथा चैत्र - सर्वप्रकारेणैव जिनाज्ञाविराधक इत्यर्थः इतिगाथार्थः || १.३२|| अथ 'सव्वे पाणा भृआ' इत्यादितो लुम्पककथनोपसंहारमाह एवं सव्वे पाणापमुहालावगुवएसवयणेहिं । मूढाणमंधवो लुंपागो दंसिओ ओ ॥ १३३ ॥ एवमतन्तरोक्तप्रकारेण सव्वेपाणाप्रमुखालापकोपदेशवचनैर्मूढानाम् - अज्ञानिनां जिनप्रवचनाविदितपरमार्थानामन्धकूप इवान्धकूपो लुम्पाको दर्शितो ज्ञेय इतिगाथार्थः ॥ १३३ ॥ इति लुम्पको पदेशस्वरूपं चर्चितं ॥ अथ लुम्पकमते सिद्धान्तस्वरूपं चर्च्यतेअह लुंपगसिद्धंतो केवलसुत्तं व एगदेसेण । सुगपादुव्व असुद्धो विवरीअत्थो अ निअमइए || १३४|| अथेत्युपदेशान्तरं लुम्पकसिद्धान्तः केवलसूत्रं वा एवार्थे, केवलसूत्र मेव, तदपि देशेन, न पुनः समग्र, सूत्रं - सिद्धान्तः, यतस्तन्मते कस्यचित्सप्तविंशतिः सूत्राणि कस्यचिदेकोनत्रिंशत् सूत्राण्यभिमतान्येवंरूपेण ते सिद्धान्तवादिनः सोऽपि सिद्धान्तः शुकपाठरूपोशुद्धः शुको हि सम्यग्वाच्यवाचकशब्दपरिज्ञानशून्यस्तद्वदयमपि सम्यक् शब्दव्युत्पत्तिपरिज्ञानशून्यत्वात् शुकवत्पाठस्यापि शुद्धाशुद्धवर्णोच्चारपरिज्ञानशून्य इत्यर्थः परं शुको हि परेण शिक्षितो भवति, न चायं तथा, तथापि पाठोच्चारमात्रसाम्यमधिकृत्योक्तमवसेयं, चः पुनरर्थे, विपरीतार्थः - चैत्यादिशब्दानां साध्वभिधायकत्वेनाङ्गीकारात्तन्मते यावान् सिद्धान्तः स विपरीतार्थो ज्ञेयः, Jain Educationa International For Personal and Private Use Only ORGH DHGH पुस्तकतीर्थाभावः ॥१३१॥ www.jainelibrary.org.
SR No.600172
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy