________________
श्रीप्रवचनपरीक्षा ८ विश्रामे
।। १२५ ।।
Jain Educationa
SOSHO:
CHIDIO:0
प्रवररथः - प्रधानस्यन्दनः तत्र वर्त्तते, द्रव्यस्तवभावस्तवौ विवेचयति - द्रव्यस्तवः खलुरवधारणे श्रावकधर्मः, चः पुनरर्थे, भावो-भावस्तवो मुनिधर्मः - साधुधर्म इतिगाथार्थः ॥ ११७|| अथ किं नामोत्कृष्टो द्रव्यस्तवो भावस्तवश्चेति व्यक्तीकरोति
दcarओ उक्कोसो जहसति जिणहराइ निम्मवणं । भावथओ उक्कोसो चारित्तं चैव अहवायं ॥ ११८ ॥ यथाशक्ति - शक्त्यनतिक्रमेण जिनगृहादिनिम्मपणमुत्कृष्टो द्रव्यस्तवो भवति, यस्य सुवर्णप्रासाद रत्नप्रतिमा निर्मापणाशक्तिः स तथैव कुर्वाणो द्रव्यस्तवे उत्कृष्टो भण्यते, एवं यस्य यथा शक्तिस्तथैव प्रवर्त्तमानोऽवगन्तव्यः यथाख्यातमेव चारित्रमुत्कृष्टो भावस्तवः, यद्यपि तीर्थप्रवृत्तिहेतू सामायिकच्छेदोपस्थापनीये भवतस्तथापि तयोरप्याराधनं तदर्थमेवेतिकृत्वा न दोष इतिगाथार्थः॥ ११८ ॥ अथैवं सिद्धे लुम्पकाज्ञानमाह
तत्थेगयरच्चाओ सीकारो वावि केण णाणेणं ? । तत्थवि सिद्धंताओ बलवंतीएऽवि पडिमाए ॥ १.१९ ॥
तत्र - द्रव्यस्तव भावस्तवरूपचक्रद्वयसंयुक्ते धर्मरथे एकतरस्य त्यागः स्वीकारो वा केन ज्ञानेन १, द्वयोर्मध्ये द्रव्यस्तवं परित्यज्य भावस्तवाङ्गीकारे किं ज्ञानं १, न किमपि, किंत्वज्ञानमेव लुम्पकमते, एकेन चक्रेण रथो न निर्वहते तथा द्रव्यस्तवमन्तरेण भावस्तवेन तीर्थं परम्परायातसामायिकाद्यनुष्ठानं, भावस्तवे विद्यमानादपि सिद्धान्ताद् बलवत्या अपि प्रतिमायास्त्यागो महामोहो, महामिध्यात्वमोहनीयोदय इत्यर्थः, यच्च सिद्धान्तादपि प्रतिमायाः बलवन्त्रं तच्च 'सिद्धंताओ पडिमा ' इत्यादिगाथाव्याख्यायां समर्थितमिति, न च भावस्तवे विद्यमानत्वात्सिद्धान्तस्य बलवत्त्वं भविष्यतीति शङ्कनीयं, भावस्तवे विद्यमानानां सर्वेषामपि तथात्वाभावात्, अत एव कायोत्सर्गलक्षणे धर्मकृत्ये “वंदणवत्तिआए पूअणवत्तिआए" चि सूत्रेण साधुभिरपि तत्फलप्रार्थना विधीयते, किंच- आपे
For Personal and Private Use Only
NGOHOL
द्रव्यभावस्तवौ
॥१२५॥
www.jainelibrary.org