SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचन परीक्षा ८ विश्रामे ॥१२४॥ HOOHOKOROTIKOOHOTORO | दिक्षु स्थितानां देवादीनां तीर्थकराभिमुखत्वाभावेन धर्मश्रवणस्याप्यनुचितत्वाद् , यदागम:-"न पक्खओन पुरओ, नेव किच्चाणघृततद्भाज| पिओ। न जुंजे ऊरुणा ऊरु, सयणे नो पडिस्सुणे ॥१॥" इति श्रीउत्त० (१८७५-३८०*)इयं च युक्तिस्तीर्थव्यवस्थापनाविश्रामे CM नदृष्टांतः लुम्पकविशेषस्याञ्जनसाध्यचक्षुरोगस्याञ्जनतयोक्तेत्याधनेकप्रकारेण परस्परसापेक्षता योज्येतिगाथार्थः॥११४॥ अथ प्रकृतं मतं दूषयितुं दृष्टान्तोपसंहारमाह| एवं घयघयभायणपमुहाहरणाई लोअसिद्धाइं। मुणिउं निउणमईए णे सव्वंपि साविकखं ॥११॥ . एवम्-अमुना प्रकारेण घृतघृतभाजनप्रमुखोदाहरणानि लोकसिद्धानि ज्ञात्वा निपुणमत्या सर्वमपि सापेक्षं ज्ञेयं, घृतभाजनं हि घृतमपेक्षतेऽन्यथा घृतभाजनमित्यभिधानस्याप्यसंभवाद्, घृतमपि घृतभाजनमपेक्षते, तद्विना तत्स्थितेरसंभवादित्येवं सापेक्षतेति गाथार्थः ॥११॥ अथैवं सापेक्षतायां लुम्पकस्य कुविकल्पः श्रोतुन सुखावह इति दर्शयन्नाह तत्थवि दुक्खं मुक्खे पवरमिणं नेति वा विगप्पेणं । चइऊणमप्पहाणं इच्छइ कुसलंपि इअरस्स ॥११६।। तत्रापि सापेक्षतायामपि इदं प्रवरं-प्रधानमिदं च नेति वा विकल्पेनाप्रधानं त्यक्त्वा मूर्यो लुम्पक इतरस्य-प्रधानस्य कुशल| मिच्छतीति श्रोतुर्दुःखमिति, नहि घृतापेक्षया घृतभाजनमप्रधानमिति बुद्ध्या घृतभाजनं परित्यज्य घृतस्य कुशलं कोऽपीच्छतीतिभाव इतिगाथार्थः ।।११६।। अथ प्रकारान्तरेण प्रतिमाव्यवस्थापनाद्वारा लुम्पकमतं दृषयितुं युक्तिमाह| दवत्थयभावत्थय चक्कदुगं तित्थधम्मपवररहे । दव्वथओ खलु सावयधम्मो भावो अ मुणिधम्मो॥११७॥ ॥१२४॥ द्रव्यस्तवश्च भावस्तवश्च द्रव्यस्तवभावस्तवौ तावेव चके-नेभी तयोकिं 'तीर्थधर्मप्रवररथे' तीर्थधर्मो-जिनभाषितो धर्मस्तल्लक्षणः | HONOROPOHOTOHOROSOHd in Education tembon For Personal and Private Use Only www.jainelibrary.org
SR No.600172
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy