________________
श्रीप्रवचन
परीक्षा ८विश्रामे ॥११८॥
PROHOROOOOOOHORO.COO
च मत्तो लभ्यमिति वाक्यमात्रेण न काचिदप्यर्थसिद्धिर्भवति, किंतु शतमात्रस्यापि दानेनेत्यादियुक्तयः स्वयमभ्यूह्याः, तस्मात्सिद्धा-12 प्रतिमाया
बलवत्ता न्तापेक्षया प्रतिमा बलवती, प्रतिमातोऽपि तीर्थ बलवत् , यत उभयोरप्याधारस्तीर्थमेव, न पुनस्तीर्थस्याधारस्ते उभे, कालपरिहान्या श्रुतपरिहानौ तीर्थस्य खण्डितत्वापत्तेः, आधारे नष्टे तद्गताधेयस्यावश्यं नाशात् , नहि घृतभाजने भन्ने घृतं तिष्ठतीति, न चैवमाधेयहानावाधारस्यापि परिहानिर्भविष्यतीति शङ्कनीयं, घृतहानावपि तद्भाजनस्य तादवस्थ्येनोपलम्भाद्, एतेन सिद्धान्तादस्माभिस्तीर्थ प्रवर्तितमिति ब्रुवाणा राकादिपाशपर्यन्ताः कुपाक्षिका निरस्ता एव बोध्याः, तीर्थमन्तरेण सिद्धान्तस्यैवासंभवात् , यतः सिद्धान्तः तीर्थधर्मः, स हि धर्मिणं विहाय न तिष्ठति, नहि धर्मो धर्मिणमतिरिच्य क्वचन केवलो विलोकित इतिवचनात् ,न वा धर्माद् धर्मिण उत्पत्तिः, | किंतु धर्मिण एव धर्मा उत्पद्यन्ते, यदागमः-"दव्यप्पभवा य गुणा न गुणप्पभवाई दवाई"ति (७९२) श्रीआव० नियुक्ती, अत्र
गुणाधर्मा इत्यादि,न चैकान्तेनैव जिनप्रतिमातस्तीर्थ बलवदेवेत्याह-विपरीतमपि क्वचित कथंचिदपेक्षामधिकृत्य विपरीतमपि, तथाहि| तीर्थेन तीर्थकरसकाशाद् ज्ञानादिलक्षणो मोक्षमार्गोऽवाप्तस्तेनावश्यं तीर्थकरपूजा कर्तव्या, अन्यथाऽऽस्तां धर्मव्यवहारो, लोकव्यवहारोऽपि विलुप्तः स्यात् , सा च पूजा साक्षात्पूज्यापेक्षया तत्प्रतिमायां परमभक्तिसूचिका, यथा धन्यास्ते ग्रामादयो यत्र भगवान् श्रीमहावीरो विहरति, धन्यास्ते नरा ये भगवन्तं पश्यन्तीत्यादिरूपेण ग्रामादीनामामेव स्तुतिर्भगवतः परमभक्तिसूचिका, न तथा धन्यस्त्वं यद्ग्रामादौ विहरसि जना वा त्वां पश्यंतीत्यादियुक्त्या प्रतिमा पूज्या,तीथं च पूजकमित्येवं पूज्यपूजकभावमधिकृत्य पूजकापेक्षया पूज्यं बलवदिति तीर्थादपि प्रतिमा बलवती, तथोपकृतिमधिकृत्यापि बलवत्त्वं, यथा पुण्यप्रकृत्यादिबन्धहेतुत्वेन सुलभ-||
सलम-1 ॥११॥ बोधिजनकत्वेन च जिनप्रतिमा तीर्थस्य परमोपकी, न तथा तीर्थमपि जिनप्रतिमायाः किंचिदुपकर्तृ, यथा चिन्तामण्यादयो मनु
Jain Education
to
For Personal and Private Use Only
www.
byorg