________________
श्रीप्रवचन
परीक्षा ८ विश्रामे ॥११६॥
KOLUGHOROHOROHORG
श्रावकमार्गः, उपरितनभागस्तु साधुमार्ग इति द्वावपि समुदितौ तीर्थ, न च श्रावकमार्गोऽपि पुण्यप्रकृतिजन्य एव, तस्यापि मोक्ष-16श्रावकसामार्गत्वेनाभिधानात् , तथा च कथं पापप्रकृतिजन्येन नाभेरधोभागेनौपम्यमिति शङ्कनीयं, शुद्धश्रद्धानवतोऽपि श्रावकस्य चारित्र- घोरन्यो| मोहनीयकर्मोदयादेव चारित्रपरिणामाभावाच्छावकमार्गप्रतिपत्तेः, चारित्रमोहनीयं कर्म च पापप्रकृतिरेव, न चैवं निष्ठुरवचनमिति al
न्यापेक्षा वाच्यं, तीर्थकरस्थापि नाभेरधोभागो दुर्भगपापप्रकृतिजन्य इत्यपि वचनस्य निष्ठुरत्वापत्तेः, तस्मादपेक्षया तथा वक्तव्ये न किञ्चिद् बाधकं, न हि तीर्थकृन्मातृत्वेऽपि स्त्रीत्वमनन्तपापप्रकृत्युदयादिति वक्तुं न शक्यते, न वा निष्ठुरवचनमपीति बोध्यमितिगाथार्थः ॥१०४॥ अथ द्वितीयगाथामाह| जइवुत्तमो अ पुरिसो पुण्णुदया पावउदयओ इत्थी। अण्णुण्णं साविकखा पुत्तुप्पत्तीइ तह तित्थं ।।१.६६॥
यद्यपि पुण्योदयात्-पुण्यप्रकृत्युदयात् पुरुष उत्तमः-प्रधानः, पापोदयतः स्त्री अर्थादप्रधाना, उभावपि पुत्रोत्पत्तौ अन्योऽन्यं | सापेक्षौ, नैकेन पुत्रोत्पत्तिः स्यात् , एवं तीर्थमपि धर्मोत्पत्तौ साधुश्रावकसापेक्षमिति गाथार्थः ॥१०५|| अथ तृतीयगाथामाह| अंगुठविरहिआओ विहवावत्थब्ब अंगुलीथीओ। अंगुष्ठोऽविअ कवले असमत्थो अंगुलीविगलो॥१०६॥
अङ्गुष्ठविरहिताः अङ्गुलीस्त्रियः-अङ्गुलीलक्षणाः प्रमदाः विधवावस्था इव-विधवावस्थाः स्त्रियो यथा खापत्यं प्रति हेतवो न भवन्ति तद्वदमृरपि कवले उपलक्षणादन्यसिन्नपि तथाविधे लिखनादौ कर्मणि चासमर्था भवन्ति, च पुनरअष्ठोऽपि अङ्गलीविकलोऽसमर्थः कवलादौ कृत्ये, एवं साधुश्रावकसमुदायात्मके तीर्थे प्रधानाप्रधानकल्पनत्यागो महामुर्खतेतिगाथार्थः॥१०६॥अथोक्त- |॥११६॥ | दृष्टान्तैः साधुश्रावककृत्येष्वपि सापेक्षतामाह
ROHIROHOTOHOROROLOHOUGHOL
Jan Education inton
For Personal and Private Use Only
neborg