SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ DIGHONG I ॥११५॥ श्रीप्रवचन- रपि, श्रावकाभावे कस्य धर्मः श्राव्यते ?, नहि रोगिणोऽभावे निपुणस्यापि वैद्यस्य चिकित्साकर्म संभवति, तथा " साहूण कप्पणिअं परीक्षा जं नवि दिण्णं कहिंचि किंपि तहिं । धीरा जहुत्तकारी सुसावगा तं न भुंजंति ॥ १ ॥ "त्ति प्रववनवचनादतुल्यपुण्यप्रकृतिबन्धहेतवे ८ विश्रामे सुश्रावकत्वभवनाय अवश्यं विपुलैषणीयाशनादिकं साधुभ्यो देयमेव, तच्च साधुमन्तरेणासंभवीति साघोरपेक्षा, अत एव साधुविरहितदेशे श्रावकस्य निवासो न युक्तः, यदुक्तं - "न वसइ साहुजणविरहिअंमि देसे बहुगुणेऽवि "त्ति, साधोरपि चारित्रभारोद्वहनसमर्थस्य मनुष्यशरीरस्थाशनपानखादिमखादिमवस्त्रपात्रोपाश्रय भैषजादिकमन्तरेणावष्टम्भासंभवाद्, अशनादिकं च गृहस्थायत्तं, यदुक्तं- "जे खलु सारंभा सपरिग्गहा तेसिं निस्साए बंभचेश्वासं वसिस्सामो"त्ति श्रीसूत्रकृदङ्गेऽधिकारवशाद्गृहस्थोऽपि प्रायः श्रावक एव साधुजन शुश्रूषाकारी स्याद् अतः श्रावकापेक्षा, तथा व्रतादिप्रतिपश्यादावपि बोध्यम्, एवममुना प्रकारेण यावदुष्प्रसभो - युगप्रधानो दुष्प्रसभनामा सूरिर्भविष्यति तावतीर्थप्रवृत्तिरच्छिन्ना, न पुनरन्तराले व्युच्छिन्नायाः, तीर्थप्रवृत्तेस्तीर्थकरव्यतिरिक्तस्य केवलिनोऽप्यहेतुत्वात्, साधु श्रावकयोः परस्परमपेक्षैव, दुष्प्रसहं यावत् तीर्थप्रवृत्तेरितिभाव इतिगाथार्थः ॥ १०३ ॥ अथ तीर्थे साधु श्रावकयोः | परस्परं सापेक्षतेवेति नियमार्थं दृष्टान्तत्रयनिबद्धं गाथात्रयं विभणिषुः प्रथमगाथामाह - HOROSI असुहो अहो विभागो सुहो अ उवरिल्लओ सनाभीओ । अण्णुण्णं साविकक्खा निरविक्खा दोऽवि नस्संति ॥ १०४ ॥ स्वनामितः अधः - अधस्तनो विभागोऽशुभः “थावरदसगं विवजत्थं" इतिवचनादशुभप्रकृतिजन्यः च पुनरर्थे, उपरितनो विभागः शुभः - शुभप्रकृतिजन्यः, यदुक्तं - "नाभुवरि सिराह सुहं" "सुभगाउ सव्वजणइहोत्ति” एतौ द्वावपि विभागौ अन्योऽन्यं सापेक्षावेव श्रेयोभाजौ, निरपेक्षौं किमस्माकमशुभावयवेनेति घिया पृथकृतौ द्वावपि नश्यतः - विनाशं प्राप्नुतः, नाभेरधोभागकल्पः Jain Education International For Personal and Private Use Only SIGIONS श्रावकसाध्वोरन्यो न्यांपेक्षा ॥११५॥ www.jainelibrary.org.
SR No.600172
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy