________________
श्रीप्रवचनपरीक्षा ८ विश्रामे
दिसिद्धान्तः साक्षी, एवं भरतेन तथा कृतं श्रावकाणामुचितं नवेति संशये आधुनिका अपि तीर्थवर्त्तिन श्रावकास्तथा कुर्वाणा उपलभ्यन्तेऽतो युक्तमेव भरतस्यापीत्यन्योऽन्यं सापेक्षतैव श्रेयस्करी, एवं चान्योऽन्यं सापेक्षतायां सिद्धायामपि सिद्धान्ते विश्वासो न पुनः सिद्धान्तस्यापि साक्षिकेषु सिद्धान्तविधातृधर्मोपदेशमवाप्य श्रावककारितजैनप्रासादादिष्वपीति महामोहनीयकर्म विसलित मिति॥११४॥ गाथार्थः || १०२ || अथ प्रतिमा सिद्धान्तयोरधिकारिणोः श्रावक साध्वोरप्यन्योऽन्यं सापेक्षतामाह
SHORONT
Jain Educationa
HONGKO
अणुणं पडिबंधो सवणपट्टा यणेगकज्जेसु । एवं तित्थपवित्ती अच्छिन्ना जाब दुप्पसहो || १०३ ॥ ‘अन्योऽन्यं' श्रावकाणां साधूनां च परस्परं प्रतिबन्धः - संबन्धः, अपेक्षेत्यर्थः, साधूनामपेक्षा श्रावकाणां, श्रावकाणां चापेक्षा साधूनामितिभावः केषु १ - 'श्रवणप्रतिष्ठाद्यनेककार्येषु' श्रवणं च सिद्धान्तस्य, सिद्धान्तोक्तधर्मो र देश श्रवणमित्यर्थः, प्रतिष्ठा च-जिनप्रतिमाप्रासादध्वजादीनां वासनिक्षेपादिपुरस्सरं मत्रादिन्यासः, यदुक्तं - "वासाक्षताः सूरिमत्रेणाभिमन्त्रय पवित्रिताः । क्षिप्ता ध्वजेषु दण्डेषु, चैत्यविम्बेषु सूरिभिः॥ | १ ||" इत्यादि ते श्रवणप्रतिष्ठे आदौ येषां तानि श्रवणमतिष्ठादीनि, एवंविधानि यान्यनेकानि - नानाप्रका - राणि कार्याणि तेषु, अयं भावः - प्रातर्गुरोः समीपे जैनवचनानि शृणोतीति श्रावक इतिव्युत्पन्यैव सिद्धान्तादिश्रवणे श्रावकस्यापि साधोरपेक्षा, तथा प्रतिष्ठायां स्वयं कारितानां जिनप्रतिमादीनां प्रतिष्ठाऽवश्यं कार्या, प्रतिष्ठामन्तरेण पूजाद्यनर्हत्वात्, यदुक्तं - "निर्जलं (च) सर इव, व्योमेव गतभास्करम् । अप्रतिष्ठं तथा बिम्बं नैवमर्हति चारुताम् ॥ १ ॥” इति सा च प्रतिष्ठा साधोराय त्तेति साधोरपेक्षा, तथा श्रावकस्याप्यपेक्षा त्वेवं-प्रतिष्ठायामपि नेत्रोन्मीलनवास निक्षेपादि निरवद्यकृत्यं साध्वायत्तं, शेषं तु प्रतिमानिर्मापणादिवासाञ्जनादिसमानयनपर्यन्तं श्रावकायत्तम्, अतः प्रतिष्ठोद्यतस्यापि साधोः श्रावकापेक्षा, एवं धर्मश्राव्यत्वेऽपि श्रावकापेक्षा साधो
For Personal and Private Use Only
श्रावकसा
ध्वोरन्योन्यापेक्षा
॥११४॥
www.jainelibrary.org