________________
श्रीप्रवचनपरीक्षा ८ विश्रामे
।।१९३।।
DHOONGHOSHOH10ON1OO
प्रासादः कथमिति भणित्वाऽपि सिद्धान्तस्य साक्षिकं सिद्धान्तैकदेशं प्रकरणादिकं भणन्नपि न लजसे, ननु विश्वसनीयाचाराङ्गादि सिद्धान्ताद्विश्वासजनकस्तत्साक्षिकसिद्धान्तस्तु प्रकरणादिलक्षणो भिन्न एवेति चेच्चिरं जीव, अत्रापि तीर्थकरकालीना ये जैनप्रासादास्ते श्रावकैरेव कारिताः, यतः संप्रतिराजेनापि श्रावकेणैव सता जैनप्रासादाः कारिता इत्येवंरूपेण प्राचीनानां जैनप्रासादादीनां श्रावककारितत्वेऽधुनातनप्रासादा भिन्ना एव साक्षिणः, ननु गणधरकृतत्वेन तीर्थकर कालीनान्येव सम्प्रत्या चाराङ्गादीनि सन्ति जैनप्रासादास्तु तथा नोपलभ्यन्ते तत्कथमाधुनिकप्रासादैः प्राचीनप्रासादादीनां श्रावककर्तृत्वेन निर्णय इति चेदुच्यते, साम्प्रतीनानामाचाराङ्गादीनां कर्त्तारो गणधरा एवेति कुतो ज्ञातं १, प्रकरणाद्यक्षरैरिति वेदत्रापि भरतादिकारितानां प्रासादप्रतिमादीनामष्टापदादिषु सद्भावसूचकानि प्रकरणानि बहूनि सन्ति, किंच - अध्यक्ष सिद्धानामाचाराङ्गादीनां गणधरा एव कर्त्तार इति सम्यग् निर्णायकानि लुम्पकाभिमत सिद्धान्ताक्षराणि कापि नोपलभ्यन्ते, प्रासादमतिमादीनां त्वाचाराङ्गादीनी त्यग्रे दर्शयिष्यते इति विशेषः, पारमार्थिकगतिस्त्वेवंसाक्षिकत्वं तावन्न काल नियतं नवा पुरुषनियतं नवा किंचिद्वस्तु नियतं, किंतु यथाकथंचित्किंचित् कस्यचित्तथाविधसंशये सति सिद्धान्तस्यापि साक्षिण: प्रतिमादयः प्रतिमादीनां च साक्षी सिद्धान्त इत्यन्योऽन्यं सापेक्षतैव, तथाहि - आधुनिक श्रावकादिवर्गः पुष्पादिभिर्जिन प्रतिमां पूजयित्वा शक्रस्तवादिकं पठति तच्छ्रावककृत्यं भवति नवेति संशये सति द्रौपदीव्यतिकरनिबद्धं षष्ठाङ्गमेव साक्षिकं तया तथैव कृतत्वाद्, एवं तथाविधविधिं कुर्वती द्रौपदी श्राविका उत नेति संशये सति संप्रत्यपि श्राविकास्तथैव कुर्वन्त्य उपलभ्यन्तेऽतो निर्णयते साऽपि द्रौपदी श्राविकैव, मिथ्यात्ववासिन्याः कस्या अप्येवमनुपलम्भाद्, तथा आधुनिक श्रावकादिकारितं जैन प्रासादप्रतिमाप्रतिष्ठादिकं शोभनमशोभनं वेत्यादि संशये सति श्रीभरतचक्रवर्त्तिकारिताष्टापदप्रासादा दिव्यतिकरज्ञापको निर्युक्त्या
Jain Educationa International
For Personal and Private Use Only
GIGIONS ONGOING ONGO
प्रासादादिसिद्धिः
॥११३॥
www.jainelibrary.org