________________
श्रीप्रवचनपरीक्षा ८ विश्रामे ॥१२॥
प्रतिमा
साम्यं
संप्रतिराजेन जैनप्रासादाः कारितास्तर्हि श्रीमहावीरप्रतिबोधितानां श्रावकाणां का कथेति स्वयमेत्र पर्यालोच्यं, ननु जैनप्रासादा सिद्धान्तन केवलं श्रावककारिता एव भवन्ति, दिगम्बरादिकारितेषु प्रासादेषु व्यभिचारात्, जैनप्रासादत्वे सत्यपि मिथ्यादृष्टिभिरेव कारितत्वादितिचेन्मैत्रं, यतो दिगम्बरादिकारिताः प्रासादा न जैनप्रासादाः, किंतु जैनप्रासादाभासाः, यथा कुपाक्षिकाधीयमानमाचाराङ्गमाचाराङ्गाभासो भण्यते, न पुनराचाराङ्गम्, अत एव तदधीत्याप्युन्मार्गगामित्वं लुम्पकस्येव सर्वेषामपि कुपाक्षिकाणां, यद्वा दिगम्बरादयो यथा जैनाभासास्तथा तन्निर्मापिताः प्रासादा अपि जैनप्रासादाभासाः, किंच-लुम्पकमतं प्रति श्राव| ककारित जैनप्रासादव्यवस्थापनाय दिगम्बरादिकुपाक्षिककारिता जैनप्रासादाभासा अपि साक्षिणस्तलिङ्गभूता वा, यथा जैनेषु सत्स्वेव श्रावकाभासा भवन्ति, तथा श्रावककारितेषु जैनप्रासादेषु सत्स्वेव श्रावकाभासकारिता जैनप्रासादाभासा भवन्ति, जैनाभासानां हि | जैनक्रियानुकारिचेष्टाश्रितत्वाद्, अन्यथा तदाभासत्वासंभवात्, रजः पर्व्वण्यपि कथंचित्किचिद्राजचेष्टानुकारेणैव नामतोऽपि राजेत्युच्यते, तथा च यदि जगति राजा नाभविष्यतर्हि तदनुकारिचेष्टावान् रजः पर्व्वण्यपि राजा नाभविष्यद्, एवं जैनप्रासादा अपि | यदि श्रावककारिता नाभविष्यंस्तर्हि श्रावकाभासकारिता जैनप्रासादाभासा अपि नाभविष्यन्, संप्रति च कुपाक्षिककारिताः प्रासा| दाभासाः अतस्तत्पूर्वभाविनो जैनप्रासादा अपि सन्त्येव, आभासस्य हि पूर्वभाविवास्तववस्तु प्रतीत्यैव प्रवर्त्तनात् ननु प्रासादानां साक्षिणः प्रासादा एव कथं संभवन्ति ?, किंतु प्रासादव्यतिरिक्तानि सिद्धान्ताक्षराणि दर्शनीयानीतिचेत्सत्यं, वयमपि पृच्छाम:सिद्धान्ते तव विश्वासः कथं १, गणधररचितत्वेनेति चेद्गणधररचितत्वमपि कुतो ज्ञातं १, “सुत्तं गणहररइअं तहेव पत्ते अबुद्धरइअं च । सुअकेवलिणा रइअं अभिण्णदमपुत्रिणा रइ || १ || ” ति पूर्वाचार्यरचितप्रकरणादेवेति चेदहो प्राज्ञत्वं भवतः, प्रासादस्य साक्षी
॥ ११२ ॥
%STSHO
Jain Education International
For Personal and Private Use Only
RONGHORNOONGHO
www.jainelibrary.org.