________________
श्रीप्रवचनपरीक्षा विश्रामे ॥११०॥
साम्यं
HIGHONORONORIGHOMGHOROSHOIGS
तित्थयरभासिअत्था निम्मविआ सावएहिं जिणपडिमा। अंगाइअसुत्साणं रयणा तहगणहरेहि कया॥१०२॥ सिद्धान्त
प्रतिमातीर्थकरभाषितार्थात "अत्थं भासइ अरहा सुत्तं गंथति गणहरा निउणं" इतिवचनात तीर्थकरभाषितवचनमाकर्ण्य श्रावकैर्जिनप्रतिमा निर्मापिता, तथा गणधरैश्च-गौतमादिभिरङ्गादिकसूत्राणाम्-अङ्गोपाङ्गच्छेदादिसूत्राणां रचना कृता, अयं भावः-भग| वान् श्रीमहावीरः केवलज्ञानसमुत्पच्यनन्तरमपापायां नगयों समवसृतः, तत्र चातुनिकायिकदेवकोटीश्वरनरेश्वरादिसंकीर्णायां पर्षदि
साधुधर्मः श्रावकधर्मश्चेति द्विविधं धर्ममुपदिशति स, तत्र सर्वसावधविरत्यात्मको भावस्तवरूपः साधुधर्मः, तं धर्म प्रतिपद्य गणधरा|स्तथाविधकर्मक्षयोपशमवशात्तीर्थकरमुखात त्रिपदीमवाप्य विचित्रगद्यपद्यादिवन्धरचनया द्वादशाङ्गी रचयन्ति,शङ्खशतकादयस्तु साधु
धर्माशक्ताः श्रावकधर्मेच्छचो द्रव्यस्तवात्मकं श्रावकधर्ममङ्गीकृत्य तीर्थकरमुखादवगतसम्यक्श्रावककृत्याः यथाशक्ति जिनप्रासामादादिकं निर्मापयन्ति स, न पुनर्गौतमादिरचितसिद्धान्तवचनं श्रुत्वेति, तथात्वे च श्रावकश्राविकालक्षणमध तीर्थ गणधरस्थापित | भवेत् , सूत्रपाठायुचारस्य गणधरादिसाधूनामेव संभवाद् , इष्टापत्तौ च 'तित्थं चाउवण्णो'त्ति वचनात् चतुर्णामपि च साध्वादिव|र्णानां समुदितानामेव तीर्थत्वं भणितं, तथाविधतीर्थस्थापकत्वाभावात् श्रीऋषभादीनां तीर्थकरत्वमपि न स्यात् , तस्साच्चतुर्णामपि | वर्णानां युगपदेव स्थापना ऋपभादिना तीर्थकरेण क्रियते, सा च स्थापना प्रथमसमवसरण एव संजाता, श्रीधीरस्य तु द्वितीय एव 2 समवसरणे । तित्थं चाउवण्णो संघो सो पढमए समोसरणे । उप्पण्णो अ जिणाणं वीरजिणिंदस्स बीमि।।१॥त्ति (२६५ आव.नि.)
॥११॥ एवं साधुश्रावकधर्मयोर्युगपदुत्पत्तौ द्वादशाङ्गीरचनाबुद्धिप्रतिमादिनिर्मापणबुड्योयुगपदेव भावात् , ते च बुद्धी द्वादशाङ्गीरचनाप्र-15 | तिमानिर्मापणयोः कारणे संपन्ने, कारणमधिकृत्य सिद्धान्तप्रतिमयोः सहोत्पत्तिरेव, यद्वा कारणे कार्योपचारात् ते बुद्धी एव सिद्धा
HONORRHOLOROSHORRORG
Jan Education Interbon
For Personal and Private Use Only
www.neborg