SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचन प्रथमं विकल्पं परित्यज्य द्वितीयविकल्पं श्रयन् भृपालपादतलपविष्टोऽपि यत्र विराधना तत्र धर्मो न भवतीत्यादिमौखर्यवाग पाणि- all सिद्धान्तपरीक्षा प्रहारेण प्रहत्य पराक्रियते, हिंसास्वभावोऽयं पापात्मा परिहर्त्तव्य इत्यादिवचोमिः तमेव हीलयित्वा तस्यैव शरणीकरणात् ,'एमेव'त्ति प्रतिमा८ विश्रामे | साम्यं ॥१०९॥ प्राकृतत्वादकारलोपे एवमेव सर्वमपि ज्ञानादीनां मूलोपकरणातिरिक्तान्यप्युपकरणानीति बोध्यमितिगाथार्थः ॥२९॥ अथोपदेशalमाश्रित्य किमुक्तं किं च वक्ष्यते इत्याह एएणं जिणपडिमा सिद्धंते नत्थि तंपि दुव्ययणं । पडिखित्तं विण्णेअं जुगवं दुण्हंपि उप्पत्ती ॥१०॥ __ एतेन 'से वेमी'त्यादिलुम्पकोद्भाविताचाराङ्गाभिप्रायोद्भावनेन सिद्धान्ते प्रतिमा नास्तीति दुर्वचनं-पापवचनं प्रतिक्षिप्तं-निरस्त | विज्ञेयं, द्वयोरपि प्रतिमासिद्धान्तयोयुगपदुत्पत्तिस्तीर्थप्रवर्तनकाले एव द्वयोरपि कारणोदयात् , तच्चाने व्यक्तीकरिष्यते इतिगाथार्थः ॥१०॥ अथ जिनप्रतिमानां सिद्धान्तस्य च युगपदुत्पत्तिखरूपमाहा जिणपडिमासमओऽवि अतित्थे जायंमि दोवि जायाई । तित्थेणंगिकयाई तेणेव हु पूअणिजाइं॥१०॥ जिनप्रतिमा तीर्थकृत्प्रतिकृतिः समयः-सिद्धान्तः अपि पुनरथें चः समुच्चये तीर्थे-साध्वादिसमुदायलक्षणे जाते-तीर्थकृता स्थापिते सति द्वावपि जातौ प्रतिमासिद्धान्तौ, वक्ष्यमाणप्रकारेण तीर्थोत्पत्त्यनन्तरं समुत्पन्नावपि तीर्थेनाङ्गीकृतौ-पूज्यत्वेन स्वीकृती तेनैवेह पूज्यो-आराध्यौ, अयं भावः-प्रतिमासिद्धान्तावुभावपि तीर्थप्रवृत्यनन्तरमव्यवहितौ समुत्पन्नावपि यदि तीर्थेन पूज्यतalयाऽङ्गीकृतौ नाभविष्यतां तर्हि कस्यापि पूजनीयावपि नाभविष्यता, निवादिवत् , तीर्थेन तौ पूज्यतयाऽभ्युपगतौ तस्मादद्यापि जाधर्मिणां पूज्यावेवेति बोध्यं, नपुंसकता च प्राकृतत्वात् ,'लिङ्गमतत्रमितिवचनादितिगाथार्थः॥१०१॥ अथ कथं युगपदुत्पनावित्याह-al GORGEORIGHORRISHOOTOORA For Pr and Private Use Only
SR No.600172
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy