________________
श्रीप्रवचन
प्रथमं विकल्पं परित्यज्य द्वितीयविकल्पं श्रयन् भृपालपादतलपविष्टोऽपि यत्र विराधना तत्र धर्मो न भवतीत्यादिमौखर्यवाग पाणि- all सिद्धान्तपरीक्षा प्रहारेण प्रहत्य पराक्रियते, हिंसास्वभावोऽयं पापात्मा परिहर्त्तव्य इत्यादिवचोमिः तमेव हीलयित्वा तस्यैव शरणीकरणात् ,'एमेव'त्ति
प्रतिमा८ विश्रामे |
साम्यं ॥१०९॥ प्राकृतत्वादकारलोपे एवमेव सर्वमपि ज्ञानादीनां मूलोपकरणातिरिक्तान्यप्युपकरणानीति बोध्यमितिगाथार्थः ॥२९॥ अथोपदेशalमाश्रित्य किमुक्तं किं च वक्ष्यते इत्याह
एएणं जिणपडिमा सिद्धंते नत्थि तंपि दुव्ययणं । पडिखित्तं विण्णेअं जुगवं दुण्हंपि उप्पत्ती ॥१०॥ __ एतेन 'से वेमी'त्यादिलुम्पकोद्भाविताचाराङ्गाभिप्रायोद्भावनेन सिद्धान्ते प्रतिमा नास्तीति दुर्वचनं-पापवचनं प्रतिक्षिप्तं-निरस्त | विज्ञेयं, द्वयोरपि प्रतिमासिद्धान्तयोयुगपदुत्पत्तिस्तीर्थप्रवर्तनकाले एव द्वयोरपि कारणोदयात् , तच्चाने व्यक्तीकरिष्यते इतिगाथार्थः
॥१०॥ अथ जिनप्रतिमानां सिद्धान्तस्य च युगपदुत्पत्तिखरूपमाहा जिणपडिमासमओऽवि अतित्थे जायंमि दोवि जायाई । तित्थेणंगिकयाई तेणेव हु पूअणिजाइं॥१०॥
जिनप्रतिमा तीर्थकृत्प्रतिकृतिः समयः-सिद्धान्तः अपि पुनरथें चः समुच्चये तीर्थे-साध्वादिसमुदायलक्षणे जाते-तीर्थकृता स्थापिते सति द्वावपि जातौ प्रतिमासिद्धान्तौ, वक्ष्यमाणप्रकारेण तीर्थोत्पत्त्यनन्तरं समुत्पन्नावपि तीर्थेनाङ्गीकृतौ-पूज्यत्वेन स्वीकृती
तेनैवेह पूज्यो-आराध्यौ, अयं भावः-प्रतिमासिद्धान्तावुभावपि तीर्थप्रवृत्यनन्तरमव्यवहितौ समुत्पन्नावपि यदि तीर्थेन पूज्यतalयाऽङ्गीकृतौ नाभविष्यतां तर्हि कस्यापि पूजनीयावपि नाभविष्यता, निवादिवत् , तीर्थेन तौ पूज्यतयाऽभ्युपगतौ तस्मादद्यापि जाधर्मिणां पूज्यावेवेति बोध्यं, नपुंसकता च प्राकृतत्वात् ,'लिङ्गमतत्रमितिवचनादितिगाथार्थः॥१०१॥ अथ कथं युगपदुत्पनावित्याह-al
GORGEORIGHORRISHOOTOORA
For Pr
and Private Use Only