SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ७ विश्रामे ॥९॥ GIONS ONGOGY GOONGHO नेवं निअमो जम्हा दिति असंतंति नेव संतंपि । जिणपमुहा सुअणाणं केवलणाणं च आहरणं ॥ १० ॥ नैवं नियमः सदेव दीयते नान्यदित्येवं नियमो नास्तीति, अत्र व्यभिचारस्थानमाह - 'दिति' त्ति जिनप्रमुखाः - जिनेन्द्राचार्यादयोऽसदपि स्वसत्तायामविद्यमानमपि ददति, सदपि विद्यमानमपि च न ददति, तत्किमुदाहरणमित्याह श्रुतज्ञानं केवलज्ञानं चोदाहरणम्, अयं भावः - जिनेन्द्राणां स्वसत्तायां श्रुतज्ञानं नास्ति तदपि 'उप्पन्नेइ वे' त्यादिमातृकापदेन तेऽहंतो द्वादशाङ्गीमपि भावश्रुतं प्रयच्छन्ति, अत एव शक्रस्तवे 'चक्खुदयाण' मित्यर्हतां विशेषणं, न चार्हतां श्रुतज्ञानं सत्तायां भविष्यतीति शङ्कनीयं, छास्थिके ज्ञाने नष्ट एव केवलोत्पत्तेः, यदागमः- “उप्पण्णंमि अणते नांमि उ छाउमत्थिए णाणे"त्ति, अस्ति च केवलज्ञानं तदंशमपि न प्रयच्छन्ति, विद्यमानस्यापि तस्य दानाशक्तेः, अत एव मत्यादिज्ञानचतुष्टयस्य नोद्देशादिकं श्रुतज्ञानस्य तु तस्य सच्चात्, यदागमः - " चत्तारि णाणाई ठप्पाई ठवणिजाई, णो उद्दिसति यावत् सुअणाणस्स उद्देसो समुद्देसो अणुण्णा अणुओगो पवत्तई "चि, | तथा अकेवलिनोऽपि गौतमादयः स्वशिष्यान् प्रति हेतुमात्रभवनेन केवलज्ञानदायिनो, न तथा लब्ध्यादीनामपीत्येवमुदाहरणेन यद्यपि श्रुतदेवताया भवविरहो नास्ति तथापि तादृग्वस्तुस्वभावाद् दद्याद्वा भवविरहहेतुत्वात् कारणे कार्योपचाराद्भवविरहरूपाणि | ज्ञानादीनि तेषां दात्री भवत्येव, ननु श्रीहेमाचार्यादिदृष्टान्तेन श्रुतज्ञानदातृत्वं भवतु, एवं दर्शनस्यापि नासंभवो, यतो देवादि|भ्योऽपि सम्यक्त्वलाभश्रवणात् परं चारित्रं तु ततो न भवत्येवेतिचेन्मैवं, हेतुमात्रेण मेतार्यादीनामागमे प्रतीतत्वात् शासन| देव्यादिभ्यो रजोहरणादिलिङ्गलाभात् प्रत्येकबुद्धादीनामपि द्रव्यचारित्रलाभस्या विरोधात् तेन तद्वरप्रार्थनं नायुक्तमितिगाथार्थः |||१०|| न चैवं सर्वथा नियमाभाव एव, किंतु क्वचिन्नियमो ऽपीत्याह Jain Education International For Personal and Private Use Only IGHLIGIOUGHOUGHOUTDOORSHS श्रुतदेवतादिस्तुतिसिद्धिः ॥९॥ www.jainelibrary.org
SR No.600172
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy