SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ८ विश्रामे ॥१०७॥ NGKONG Sak ननूपकरणाभावे चारित्राराधनं न संभवतीति चेत् 'ता' तर्हि ज्ञानदर्शनयोरुपकरणैः किमपराद्धम् १, अयं भावः - लुम्पक ! चारित्रोपकरणैस्तव किं रहस्युपकृतं यत्तैर्विना चारित्रासंभवः प्रतिपाद्यते, ज्ञानदर्शनयोरुपकरणैश्च किमपराद्धं यत्तैर्विनाऽपि ज्ञानदर्शनयोः सद्भावः प्रतिपद्यते १, किंच- चारित्रोपकरणनिमित्तमपि गङ्गादिनद्युत्तारे सत्यामपि षड्जीवविराधनायां दोषाभाव इति वदतो लुम्पकस्य 'माता मे वन्ध्ये 'ति न्यायः संपद्यते, तन्मते जीवविराधनायां दोषाभावस्यानङ्गीकारादिति गाथार्थः ||१७|| अथ ज्ञानादीनां मूलोपकरणान्याह - णाणुवगरणं पुत्थं जिणपडिमा दंसणोवगरणमिहं । रयहरणपुत्ति चरणे मूलुवगरणाइमेआई ||१४|| ज्ञानोपकरणं पुस्तकं, दर्शनोपकरणं जिनप्रतिमा - जिनबिम्बं रजोहरणमुखवस्त्रिका चरणे- चारित्रे, षष्ठ्यर्थे सप्तमीति चारित्रस्योपकरणे, एतानि मूलोपकरणानि शेषोपकरणानामेतन्मूलकत्वात्, तथाहि पुस्तकमुद्दिश्यैव मषीले खिनीपृष्ठकादीनि ज्ञानोपकरणानि, प्रतिमामुद्दिश्यैव प्रासादकलशपुष्पादीनि, रजोहरणमुखस्त्रिका लिङ्गपूर्वकत्वात्कल्पाद्युपकरणानामितिगाथार्थः || १८ ||अथोपकरणमप्य|धिकरणं भवतीत्याह Jain Educationa International निअनि अज्ज निजुत्तं उवगरणं तंपि होइ अहिगरणं । विवरीअकिरिअविसयं विसं व सध्वंपि एमेव ॥ ९९ ॥ निज निजकार्य नियुक्तवदुपकरणम्, उपक्रियते ज्ञानादिना आत्माऽनेनेत्युपकरणं, तदपि विपरीतक्रिया - जगत्स्थित्या निजनिजक्रियातोऽपरा क्रिया सैव विषयो यस्य तत्तथाभूतमधिकरणम्, अधिक्रियते नरकादिष्वात्माऽनेनेति अधिकरणं, विषमिव, विषं हि यथा भक्षितमात्मानं मारयति तथोपकरणमप्यधिकरणीभूतं नरकादिषु योजयतीत्यक्षरार्थः, भावार्थस्त्वयं - पुस्तकस्य निजं कार्यं वाच For Personal and Private Use Only HONG NGKORONG!G%Ö?G}Q30: जिनप्रतिमासिद्धिः ॥१०७॥ www.jainelibrary.org
SR No.600172
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy