________________
श्रीप्रवचन
परीक्षा ८ विश्रामे ॥१०६॥
SAGRONOOLGHORICISHORGROWOOK
| विलम्बेनैव स्वगृहमागतः पित्रादिमिलनेन संतुष्टो मनोज्ञभोजनादिविधिनाऽपनीतात्तृट् सुखीजातः, द्वितीयस्तु तद्वदुत्सुकोऽपि दुर्व जिनप्रति|लतनुः श्रान्तस्तद्वद्गन्तुमशक्तोऽपि तेन सह पृष्ठौ धावमानस्त्रुटितस्वायुरन्तराल एव पतितः क्षुत्तड्बाधितो विपद्य परलोकं गतः,तृती-100
|मासिद्धि यस्तु पथि श्रान्तेनापटुना वा त्वया सुस्थाने विश्रम्य विश्रम्य सुसार्थेन गन्तव्यं समागन्तव्यं चेत्यादि पितुः शिक्षा संस्मृत्य तथैव | समाचरन् कियता कालविलम्बेन प्रथमवत्सुखी संपन्नः, उपनययोजना त्वे-प्रथमपुत्रकल्पो हि जिनकल्पिकः भूयःसामर्थ्य भाजः, | तस्य गणानिर्गतत्वेनापवादपदसेवनावकाशासंभवात्प्रायश्चित्तादिराहित्येनैवावश्यं संयमाराधकत्वात् , यद्यपि जिनकल्लिकस्य किंचि-16
दनुचिताध्यवसायमधिकृत्य (अस्ति प्रायश्चित्तं)तदप्यल्पमवक्षितमिति बोध्यं, द्वितीयपुत्रकल्पस्तु कालविलम्बकल्पेन प्रायश्चित्तेन ai | भीतः समापतितमयपवादमसेवमानः प्रायश्चित्ताद्यनास्पदमुत्सर्ग एव श्रेयानिति निजमतिकल्पनाजालपतितो बोध्यः, तृतीयपुत्रकल्पस्तु जिनाज्ञा संस्मरन् उत्सर्गस्थाने उत्सर्गमपवादस्थाने चापवादमप्रायश्चित्तं संसेवमानो बोध्य इत्येवं दृष्टान्तादिना उत्सर्गापवादौ सम्यग् विभाव्य परिसेव्यावितिगाथार्थः ।।१५।। अथ नद्युत्तारमधिकृत्य लुम्पकविकल्पं प्रतिवन्द्यैव दृषयितुमाहउवगरणाइनिमित्तं नइउत्तारेवि दोसरहियत्तं । जिणवयणाओऽभिमयं ता किं न जिणिंदपडिमाए॥१६॥
नद्युत्तारेऽपि 'पंचहिं ठाणेहिं कप्पंती'त्यादिप्रागुक्तसूत्रेण जिनवचनादुपकरणादिनिमित्तं नद्युत्तारेऽपि दोपररहितत्वमभिमतंलुम्पकस्यापि सम्मतमिति चेत्तर्हि जिनेन्द्रप्रतिमायामपि किं न दोपरहितत्वमित्यत्रापि संबध्यते, तत्रापि जिनेन्द्रवचनस्य सद्भावाद्, एवं सत्यपि यदि जिनेन्द्रप्रतिमायां दोषस्तर्हि किं न नद्युत्तारेऽपीति प्रतिबन्दीनामापादनं चेतिगाथार्थः।।१६।। अथ पुनरपि परः शङ्कते- ॥१०६॥
नणु उवगरणाभावे चारित्ताराहणं न संभवइ । ता णाणदंसणाणं उवगरणेहवि किमवरद्धं ॥१७॥
GorakorakooooHONG
For Personal and Private Use Only