SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचन परीक्षा ८विश्रामे ॥१०२॥ GHOLO पूजानधुत्तारयोराज्ञासाम्यं सूत्रे उ०४,अत्र विधिनिषेधयोरुभयत्राप्याज्ञातुल्या,यद्यप्युत्सगांदपवादो बलीयानिति न्यायादुत्सर्गापेक्षयाऽपवादो बलीयानुक्तस्तथापि खखस्थानयोर्जिनाज्ञामधिकृत्य तुल्यतैव, यदि पुनरुत्सर्गस्थानेऽपवादमपवादस्थाने चोत्सर्ग सेवते तदा नियमादनाचारवानेव, | यत उत्सर्गापवादौ हि वामदक्षिणनेत्रयोरिव प्रवचनप्रवृत्तिहेतू, नेत्रे च द्वे अपि स्वस्वस्थानस्थे एक श्रेयोभाजी, न पुनः |परस्थानस्थे अपीति, अन्यथा यद्युत्सर्गापवादयोराज्ञामधिकृत्य तौल्यं नाभिधीयते तर्हि स्तवयुग्मं द्रव्यस्तवभावस्तवरूपं न भवेद् , उत्सर्गापवादरूपयोः साधुश्रावकधर्मयोरेकतरस्थानाज्ञालापत्तेरितिगाथार्थः ॥९०॥ अथ प्रागुक्तयुक्त्या किं संपन्नमित्याह एएणं पडिसेहो अहम्मभावेण धम्मभावेण । विहिवयगंति विगप्पा वयणं अण्णाणविष्णाणं ॥२१॥ | एतेन-प्रागुक्तप्रकारेण प्रतिषेधः-अमुकं न कर्त्तव्यमुत नाधिकं कल्पते इत्येवंरूपेण यो निषेधः सोऽधर्मभावेन-अधर्मत्वेन | विधिवचनम्-इदमित्थं कर्त्तव्यमित्येवंरूपेण यद्भाववचनं तद्धर्मभावेन-धर्मत्वेनेति विकल्पात्-स्वयं विकल्पितबुद्धेर्यद्वचनं-भाषणं तद्'अज्ञानविज्ञानम्' अज्ञानस्य-मत्याद्यज्ञानस्य विज्ञानं, यद्वा अज्ञानेन विज्ञा अज्ञान विज्ञास्तेषां कुपाक्षिकेष्टश्रुताज्ञानाभ्यासेन पण्डितख्यातिभाजस्तेषामित्यर्थः, अयं भावः-कुपाक्षिको जानाति यदागमे निषिदं तदधर्म एव, यच कर्तव्यतयोपदिष्टं तद्धर्म एवेति तद-1 ज्ञानमाहात्म्यमेव, प्रवचने तथानियमाभागदिति गाथार्थः ॥११॥ अथ यन्निपिद्धं तदधर्म एवेति नियमाभावं दर्शयितुं गाथामाह-! जिणकप्पे पडिसिद्धं वेआवडिअंपि संघपमुहाणं । दसपुचिअपमुहाणं जिणकप्पो चेव पडिसिद्धो॥१२॥ जिनकल्पे सङ्घप्रमुखाणां तुलामध्यन्यायेन मध्यग्रहणे आद्यन्तयोरपि ग्रहण मित्याचार्यादिचैत्यपर्यन्तानां वैयावृत्यमपि प्रतिषिद्धं, दशपूचिकप्रमुखाणां-दशादिपूर्वविदां विविष्टधर्मोपदेशादिशक्तिमत्वेन जिनकल्प एवं प्रतिषिद्धः, एवं निषेधे सत्यपि द्वयोरपि । SHONOISSIODIOHOR ROUGUSTOR ॥१०॥ in Education tembon For Personal and Private Use Only www.jainelibrary.org
SR No.600172
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy