SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ DOO%SONGSION ONGONGHOGY श्रीप्रवचन- मासस्स दुक्खुत्तो वा तिक्खुत्तो वा उत्तरित्त वा संतरितए वा, तं० - गंगा १ जउणा २ सरऊ ३ एरावती ४ मही" ति सूत्रेणापरीक्षा पवादेनैव कल्पनीयं यथा 'पंचहिं ठाणेहिं कप्पंति-भतंसि वा दुब्भिकखंसि वा पव्वहेज वा कोइ उदओघंसि वा वुज्झमाणंसि महता ८ विश्रामे वा अणायरिएहि" ति श्रीस्थानाङ्के (४१२) अत्रोत्सर्गसूत्रवृत्तिः प्रागुक्ता, अपवादसूत्रस्य वृत्तिर्यथा - 'पंचे' त्यादि, भये राजप्रत्यनीकादेः ॥१०१॥ सकाशादुपध्याद्यपहारविषये सति १ दुर्भिक्षे - भिक्षाभावे सति 'पव्वहेञ्ज'ति प्रव्यथते - बाघते अन्तर्भूतकारितार्थत्वाद्वा प्रवाहयेत् क्वचित्प्रत्यनीकः, तत्रैव गङ्गादौ प्रक्षिपेदित्यर्थः ३ 'उदओघंसि'त्ति उदकौवे वा गङ्गानदीनामुन्मार्गगामित्वेनागच्छति सति तेन लाव्यमानानामित्यर्थः ४ महता वाऽऽटोपेनेतिशेषः “अणायरिएमु" ति विभक्तिव्यत्ययादनार्यैः - म्लेच्छादिभिर्जीवितचारित्रापहारिभिरभिभूतानामितिशेषः, म्लेच्छेषु वा आगच्छत्सु इतिशेषः, एतानि पुष्टालम्बनानीति तत्तरणेऽपि न दोष इति । उक्तं च- "सालंबणो पडतो अध्पाणं दुग्गमेऽवि धारेइ । इअ सालंबणसेवी धारेह जई असदभावं || १॥ आलंबणहीणो पुण निवडइ खलिओ अहे दुरुत्तारे । इअ निकारणसेवी पडइ भवोहे अगामि ||२||"त्ति इति श्रीस्थाना० वृत्तौ, अत्रापवादतः पञ्चभिः स्थानैस्तथाविधनधुत्तारेऽपि दोषाभावो भणितः, तत्र सत्यामपि जलादिजीव विराधनायां जिनाज्ञाया अतिरिक्तं कारणं किमपि न पश्यामः, अन्यथा कल्प्यत्वेन व्यपदेशः कथं संभवेत् ?, चकारात् कारणमन्तरेणापि निषेधविध्योः प्रवृत्तिः, यथा “गो कप्पति निग्गंथाण वा २ इमाओ उद्दिट्ठाओ पंच | महण्णवाओ महानईओ गणिआओ वितंजियाओ अंतो मासस्स दुक्खुत्तो वा तिक्खुतो वा उत्तररित्तए वा संतरितए वा, तंजहागंगा ? जउणा २ सरऊ ३ कोसिआ ४ मही ५ ||२७|| अह पुण एवं जाणेआ-एवती कुणालाए जत्थ चक्किआ एगं पायं जले किच्चा एगं पाय थले किया एवं एवं कप्पति अंतो मासस्स दुक्खुतो वा तिक्खुतो वा उत्तरित्तए वा० ||२८|| इति बृहत्कल्प Jain Educationa International For Personal and Private Use Only DIGOING ONIONGHONGKONGHONGKS पूजानधुत्तारयोरा ज्ञासाम्यं ॥१०॥ www.jainelibrary.org.
SR No.600172
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy