________________
DOO%SONGSION ONGONGHOGY
श्रीप्रवचन- मासस्स दुक्खुत्तो वा तिक्खुत्तो वा उत्तरित्त वा संतरितए वा, तं० - गंगा १ जउणा २ सरऊ ३ एरावती ४ मही" ति सूत्रेणापरीक्षा पवादेनैव कल्पनीयं यथा 'पंचहिं ठाणेहिं कप्पंति-भतंसि वा दुब्भिकखंसि वा पव्वहेज वा कोइ उदओघंसि वा वुज्झमाणंसि महता ८ विश्रामे वा अणायरिएहि" ति श्रीस्थानाङ्के (४१२) अत्रोत्सर्गसूत्रवृत्तिः प्रागुक्ता, अपवादसूत्रस्य वृत्तिर्यथा - 'पंचे' त्यादि, भये राजप्रत्यनीकादेः ॥१०१॥ सकाशादुपध्याद्यपहारविषये सति १ दुर्भिक्षे - भिक्षाभावे सति 'पव्वहेञ्ज'ति प्रव्यथते - बाघते अन्तर्भूतकारितार्थत्वाद्वा प्रवाहयेत् क्वचित्प्रत्यनीकः, तत्रैव गङ्गादौ प्रक्षिपेदित्यर्थः ३ 'उदओघंसि'त्ति उदकौवे वा गङ्गानदीनामुन्मार्गगामित्वेनागच्छति सति तेन लाव्यमानानामित्यर्थः ४ महता वाऽऽटोपेनेतिशेषः “अणायरिएमु" ति विभक्तिव्यत्ययादनार्यैः - म्लेच्छादिभिर्जीवितचारित्रापहारिभिरभिभूतानामितिशेषः, म्लेच्छेषु वा आगच्छत्सु इतिशेषः, एतानि पुष्टालम्बनानीति तत्तरणेऽपि न दोष इति । उक्तं च- "सालंबणो पडतो अध्पाणं दुग्गमेऽवि धारेइ । इअ सालंबणसेवी धारेह जई असदभावं || १॥ आलंबणहीणो पुण निवडइ खलिओ अहे दुरुत्तारे । इअ निकारणसेवी पडइ भवोहे अगामि ||२||"त्ति इति श्रीस्थाना० वृत्तौ, अत्रापवादतः पञ्चभिः स्थानैस्तथाविधनधुत्तारेऽपि दोषाभावो भणितः, तत्र सत्यामपि जलादिजीव विराधनायां जिनाज्ञाया अतिरिक्तं कारणं किमपि न पश्यामः, अन्यथा कल्प्यत्वेन व्यपदेशः कथं संभवेत् ?, चकारात् कारणमन्तरेणापि निषेधविध्योः प्रवृत्तिः, यथा “गो कप्पति निग्गंथाण वा २ इमाओ उद्दिट्ठाओ पंच | महण्णवाओ महानईओ गणिआओ वितंजियाओ अंतो मासस्स दुक्खुत्तो वा तिक्खुतो वा उत्तररित्तए वा संतरितए वा, तंजहागंगा ? जउणा २ सरऊ ३ कोसिआ ४ मही ५ ||२७|| अह पुण एवं जाणेआ-एवती कुणालाए जत्थ चक्किआ एगं पायं जले किच्चा एगं पाय थले किया एवं एवं कप्पति अंतो मासस्स दुक्खुतो वा तिक्खुतो वा उत्तरित्तए वा० ||२८|| इति बृहत्कल्प
Jain Educationa International
For Personal and Private Use Only
DIGOING ONIONGHONGKONGHONGKS
पूजानधुत्तारयोरा ज्ञासाम्यं
॥१०॥
www.jainelibrary.org.