________________
श्रीप्रवचनपरीक्षा ८ विश्रामे ॥१००॥
NGONGHODYO%D9%ONSHOT
अथेर्याथविकल्पं निरस्य संख्या नियमोऽपि निरस्यन्नाह -
एवं उत्तरे संखानिअमोऽवि साहुकप्पठिई । अण्णह कप्पविगप्पे छजिअवहो केण अवहारेओ ? ||८८ || ' एवं ' प्रागुक्तयुक्तया यथेर्या जिनाज्ञा तथा संख्यानिय मोऽपि साधुकल्पस्थितिः - जिनाशैव, न पुनः पातकत्वेनेत्यादि, अन्यथा| यद्येवं न स्यात्तर्हि कल्पविकल्पे - द्विवारादिनिषेधेऽर्थादेकवारं कल्प्यो यो विकल्पस्तत्रापि षड्जीवनिकायवधः सर्वसम्मतोऽपि केनापहतो ?, न केनापि, न चेर्यापथिकी प्रतिक्रान्त्या तत्पातकविशोधिरितिशङ्कनीयं, तथाभूतस्यापि पातकस्येर्याप्रतिक्रान्त्या व्यपगमे द्वितीयादिवारेऽपि तया तदपगमः सुलभ एव, शेषप्रायश्चित्तविधीनां च दत्ताञ्जलितापत्तेरितिगाथार्थः ॥ ८८ ॥ अथ संख्यानिय मेऽतिप्रसङ्गमाहअहवा देसिअराइअपखिअचउमासवासपडिकमणं । संखानिअयं पावं पावमए पुण्णमवि पुण्णं ॥ ८९ ॥ संख्यानियमेन यदि पातकत्वं तर्हि दैवसिकरात्रिकपाक्षिकचातुर्मासिकसांवत्सरिकप्रतिक्रमणानामपि पातकत्वं स्यात् तेषा - मपि संख्या नियतत्वात्, तत्रापि सांवत्सरिकप्रतिक्रमणस्य विशेषतः पातकत्वं प्रसज्येत, यतो मासमध्ये गङ्गादिनद्युत्तार उत्सग्र्गत एकवारं भणितः सांवत्सरिकप्रतिक्रमणं च संवत्सरमध्ये एकवारमिति 'पापमते' लुम्पकमते पुण्यमपि सर्वप्रतिक्रमणेषूत्तममपि | सांवत्सरिकप्रतिक्रमणं पूर्ण पापं भवेदितिगाथार्थः ॥ ८९ ॥ अथ नघुत्तारस्याप्युत्सर्गेण निषेधे सत्यपवादेन कल्प्यता भणने लुम्पकमताभिभिप्रायेण संख्यानियमोऽकिंचित्कर इति दर्शयन्नाह -
Jain Education international
उस्सग्गेण निसेहो अववाएणेव कप्पणिज्जं च । दोस्रुवि आणा तुला वयजुग्गं अण्णहा न हवे ॥९०॥ उत्सर्गेण निषेधः "णो कप्पति निग्गंथाण वा २ इमाओ उद्दिट्ठाओ गणिआओ वितंजिआओ पंच महण्णवाओ महानईओ अंतो
For Personal and Private Use Only
001946IGOOGKOCHON
नद्युत्तारपूजयोः
साम्यं
1120011
www.jainelibrary.org.