________________
श्रीप्रवचनपरीक्षा ८ विश्रामे
९८||
10%
बोध्यः, किंच - द्विविधत्रिविधप्रत्याख्यानवान् कृतसामायिकः श्रावकोऽप्यनाभोगादिना सचित्तस्पर्शादिजन्यपात कभीतः सभीय प्रतिक्रामति, लुम्पकस्तु यावज्जीवं त्रिविधत्रिविधेन जीववधादि प्रत्याख्यायापि महापातकमिति ज्ञात्वाऽपि ज्ञात्वैव महीसदृशीं महानदीमुत्तरन् षड्जीवनिकायान् हत्वाऽपीयमात्रेण तत्पातकशुद्धिं ब्रुवाणो न लञ्जते इति महामूर्खता चिह्नमपीतिगाथार्थः ॥ ८३ ॥ अथेर्यापथिकी ह्यात्मनः शुद्धिकरा धर्ममात्रे कथं न भवतीति लौकिकलोकोत्तरदृष्टान्ताभ्यां शङ्कामपाकरोति
लोएवि गिहपवेसे सुइजलफासो न हट्टपविसेऽवि । लोउत्तरि सामइए इरिआ न तहेव मुणिदाणे ||८४||
rasu गृहप्रवेशेन शुचिजलस्पर्शः - अभ्युक्षणं सर्व्वजनप्रतीतं, न हट्टप्रवेशे, चकारो गम्यः, न च हड्डे - आपणे प्रवेशेऽभ्युक्षणं कोऽप्युपादत्ते, यद्यप्यापणो महामूल्यपण्यादिभृतो महालाभादिहेतुस्तथापि गृहपतिर्यथा गृहे प्रविशन्नभ्युक्षणं लाति न तथा कोऽप्यापणे प्रविशन्नपीति लौकिकदृष्टान्तः, तथा लोकोत्तरे सामायिके यथा ईर्ष्या न तथैव मुनिदाने, यथा सामायिकं कुर्वन्नीय प्रतिक्रम्यैव न तथा मुनिदानं कुर्वन्नपीति भाव इति लोकोत्तरदृष्टान्तः, दार्शन्तिकौ तु जिनपूजानद्युत्तारौ प्रकृतावेवेतिगाथार्थः ॥ ८४ ॥ अथ नद्युत्तारजिनपूजयोर्जिनाज्ञामधिकृत्य साम्येऽपि कथंचिद्भेदो न दोषायेति दर्शयितुं दृष्टान्तान्तरयुक्तं गाथायुग्ममाहअवा जह अंतेविअ भोअणकिरिआवि विविहवत्थुगया । जलसुइरहिआडरहिआ लोअच्ववहारसंवडिआ ॥ ८५ ॥ एवं जिणिदधम्मो आणाविसओऽवि भिन्नविहिविसओ । तेणं नइउत्तारे इरिआ न जिणिदपूआए ॥ ८६ ॥ युग्मं ॥ अथवेति दृष्टान्तान्तरद्योतकः, अथवा यथा विविधवस्तुगता अशनपानखादिमस्वादिमविचित्रवस्तुगता भोजनक्रिया अन्तेऽपि - आस्तामादौ तद्भुक्त्यनन्तरमपि जलशुचिविरहिता, चः समुच्चये, अरहिता च- जलशुच्यन्विता च लोकव्यवहारसंपतिता, लोकव्यव
Jain Educationa International
For Personal and Private Use Only
GOING
नघुत्तार
पूजयोः साम्यं
॥९८॥
www.jainelibrary.org