________________
A
श्रीप्रवचनपरीक्षा २विश्रामे
Rite
ThimamimalAPPhilimming Handir JILAFADARIRI RAMEWATIRLITARATHIFAIPATHITAL HIMANIPAHI HARISHINGANSATIHAURIGAMIL
| त्यानां च कौण्डिन्यादीनां शिष्यत्वं विशीर्यत एव, यतस्ते स्वात्मनः श्रीसुधर्मस्वाम्यपत्यत्वं रव्यापयन्तोन तीर्थकृतो नापि गुरखो,
निहवानागुरुपारतन्त्र्याभावेनैव नवीनमताविष्करणात् कस्यापि शिष्यत्वाभावादिति भावार्थः, यत्तु तेषां परस्परं गुरुशिष्यत्वव्यवहारस्त-| मव्यक्तता मरुमरीचिकायां जलव्यवहारवत्तदाभासत्वेनैव बोध्यः, अत एवागमेऽपि-"सत्त पवयणनिहगायरिआ पं०,तं.-जमाली"त्यादि (एएसिणं सत्तहं पवयणनिण्हगाणं सत्त धम्मायरिया हुत्था, तं०-जमाली० इति पाठः स्थानाङ्गे५८७ सूत्रे४१० पत्रे) तन्मतादिमूलकर्तृत्वाद् , वस्तुगत्या देवाभासत्वेऽपि गुर्वाभासत्वेन लोके गुरुशिष्यव्यवहारात् , नन्वेवं बोटिकादिपाशपर्यन्ताः किं स्वतीथिका | उतान्यतीथिका वोच्यन्ते ? अथवाऽन्यथैवेति चेद् , उच्यते, नैते स्वतीथिका उत्सूत्रप्ररूपणायास्तीर्थवाह्यत्वात् , यदुक्तं "समुद्घा
तादि जिनाभिहितं वस्त्वन्यथा प्ररूपयन् प्रवचनबाह्यो भवती"ति श्रीस्थानाङ्गवृत्तौ (५८७ सू.उपक्रमे) सप्तनिवाधिकारे, न वा | परतीर्थिकाः, शाक्यादिपरतीर्थिकक्रियानभ्युपगमात् , किं त्वमी अव्यक्तशब्देनान्यथैव वाच्याः एतेऽव्यक्ता इति, यदाहुः श्रीहरिभद्रसूरिपादाः-"पवयणनीहूआणं जंतेसिं कारिअं जहिं जत्थ । भज परिहरणाए मूले तह उत्तरगुणे ॥१॥"त्ति नियुक्तिगाथा(७८७)व्याख्यायां "नैते साधवो नमपि गृहस्थाः नापि अन्यतीर्थिकाः यतस्तदर्थाय कृतं कल्प्यमेव भवत्यतोऽव्यक्ता एते" | इति गाथार्थः इति श्रीआ०नि०० (३२६पत्रे) इति गाथार्थः ॥२॥ अथ केऽमीषामादिकर्तारः१ कोऽमीपामुत्पत्तिकालः२ का वाऽमीषां प्ररूपणा३ को वाऽस्याः प्रतीकारः४ किंनिमित्तं चामीषां तीर्थवाह्यभवन५मित्यादि यथाऽऽम्नायं विभणिषुः 'यथोद्देशं | निर्देश मिति न्यायात् प्रथममुद्दिष्टस्य दिगम्बरस्य वक्तव्यतामाह| तत्थ य खमणो रमणो दुग्गइवणिआइ जेण वणिआए । न मुणइ मुत्तिं भुत्ति केवलिणो कवलभोइस्स ॥३॥1॥६५॥
llinalitimalitimatlamm IL MAILAHARITRAIPiliaHOPARAI HINDI
a matlRATI
For Person Piese