SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ H श्रीनवचनपरीक्षा रविश्रामे | ॥६४॥ क्षणः तस्य प्ररूपणा-तद्वयवस्थापनाय कुयुक्त्युद्भावना तत्र रसिका-अहोरात्रं तदेकध्यानपरायणाः अहमहमिकया व्यसनिनः, एवं-IMI दशाना विधा अपि कुत इत्याह-यस्माद्गुरुपरतन्त्रविरहिताः-परतन्त्रशब्देनात्र भावनिर्देशात् पारतन्त्र्यं तेन शून्या इत्यर्थः, न हि स्त्रीमुक्ति भ्रष्टत्वं | निषेधादिप्ररूपणां शिवभूत्यादयः स्वकीयस्वकीयगुरुभ्योऽवाप्य कृतवन्तः, किंतु गुरूपदेशमन्तरेणैव निजमतिविकल्पनया प्रादुकृतवन्तः, स्वस्वमतप्ररूपणामधिकृत्य न कस्यापि शिष्या इत्यर्थः, अत एव तेषां स्वस्वशिष्यापेक्षयापि गुरुत्वव्यपदेशः केवलं कलङ्क एव, शिष्यत्वाविनाभाविन एव गुरुत्वस्य सद्भावात् , अयं भावः-यो यो गुरुः स स कस्यापि शिष्यत्वेनासीदेवेत्येवंरूपेण शिष्यत्वाविनाभाव्येव गुरुः, यदागमः-"हंतूण सत्वमाणं सीसो होऊण ताव सिक्खाहि। सीसस्स हुंति सीसा न हुंति सीसा असीसस्स ॥१॥"त्ति श्रीचन्द्रवेध्यकप्रकीर्णके, अत्र दृष्टान्तः श्रीसुधर्मस्वाम्येव, स च श्रीमहावीरस्य शिष्यः सन्नेव श्रीजम्बूखाम्यादीनां गुरुरपि,ननु यथा भगवान महावीरः स्वयं कस्याप्य शिष्यः सन्नेव श्रीसुधर्मखाम्यादीनां गुरुस्तथाऽमी अपि भवन्तु को दोष इति चेन्मैवं,शिवभृत्यादीनां देवत्वापत्तेः,यो यो देवः स च न कस्यापि शिष्य इत्येवंरूपेण शिष्यत्वाभावाविनाभाविन एव देवत्वमित्येवं देवलक्षणोपेतत्वात् , नन्वमीषां देवत्वमेवास्तामितिचेत् चिरं जीव, यतो जैनप्रवचने प्रत्युत्सर्पिण्यादौ चतुर्विंशतिरेव देवत्वेन प्रतीतास्तीर्थकृतो भवन्ति, ते चास्यामवसपिण्यां ऋषभादिवीरावसानाः संभूता एव, अमी च तेभ्योऽधिकाः,अतः प्रवचनवाह्याः स्वत एव मत्साध्यकोटिमारूढाः किंच-माक्सुहृद्वचसा श्रीसुधर्मस्वामिनोऽपत्यत्वमात्मनः ख्यापयन्तस्ते निवारणीयाः, यतस्तथा ब्रुवणानां तेषां स्वरूपस्यैव हानेः, मन्मातृत्ववंध्यत्वयोरिव सुधर्मापत्यत्वस्वतन्त्रप्रणेतृत्वयोर्विरोधात् , तथा च दृष्टान्तासिद्धिः, नहि श्रीवीरः कस्यापि देवस्य गुरोर्वा खात्मनोऽपत्यत्वमाख्यापयतिस्मेत्यादियुक्तिभिर्विचार्यमाणानां शिवभूत्यादीनां गुरुत्वं तदप-|| ॥६४॥ For Pesonand Private Use Only
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy