________________
AITIATIMIm
श्रीप्रव
__ तत्र च-तेषूद्दिष्टेषु च 'क्षपणको' बोटिको 'रमणो' भर्ता, कस्याः ?-दुर्गतिवनिताया दुर्गतिः-नारकादिकुगतिस्तदूपा या ब- दिगंबरोत्पचनपरीक्षा २विश्रामे|
| निता-स्त्री तस्या इत्यर्थः, चकारोऽन्येषामपि कुपाक्षिकाणां दुर्गतिवनिताभर्तृत्वसूचकः, अथ दिगम्बरस्य दुर्गतिवनिताभर्तृत्वे हेतु-| ॥६६॥
| माह-'जेणं'ति येन कारणेन बोटिको वनिताया मुक्तिं न मन्यते, सकलकर्मक्षयलक्षणां मुक्तिं स्त्रियो न प्राप्नुवन्तीत्युपदेशेन स्त्रीमुक्तिनिषेधकः, तथा कवलभोजिनः-तथाविधवेदनीयकर्मोदयात् क्षुद्वेदनोपशमनाय कवलाहारं गृह्णानस्य केवलिनः, चका| रमध्याहृत्य भुक्तिं च-भोजनं, केवलिनां कवलाहारो न भवतीत्युपदेशेन प्रतिषेधयति, अत्र यद्यपि सिद्धावस्थं केवलिनमादाय तीर्थ|स्याप्यपसिद्धान्तः स्यात् तन्निराकरणाय दिगम्बरस्य वादिनः केवलिनः कवलभोजित्वमसिद्धमिति तद्वारणाय च कवलभोजित्वविशेषणत्यागेन 'कायजोगिस्स'त्ति काययोगिन इति विशेषणं वक्तुं युक्तं, तथापि जैनस्य नियमेन केवलिनः कवलभोजित्वं सिद्धमेवास्तीति ज्ञापनार्थमेतद्विशेषणं न दोपहेतुरिति गाथार्थः ॥३॥ अथ नग्नाटमतस्यादिकर्तारं तदुत्पत्तिकालं तीर्थाद्वहिर्भवननिमित्तं
च प्रदर्शयितुं गाथामाहDI तस्सुप्पत्ती नवहिअछवाससएहिं वीरनिवाणा । रहवीरपुरे कंवलकोहाऑ सहस्समल्लाओ॥४॥
'तस्य' बोटिकस्योत्पत्तिः-प्रादुर्भावः श्रीवीरनिर्वाणात नवाधिकषट्शतवर्षे ६०९ यतीतै रथवीरनगरे जातेत्युत्पत्तिकालः | | प्रदर्शितः, कस्माजातेत्याह-'सहस्स'त्ति सहस्रमल्लाद्-राजमान्यसहस्रमल्लाभिधानशिवभृत्यपरनाम्नः पुरुषादिति, अनेन दिगम्बर| मतस्यादिकर्ता प्रदर्शितः,सहस्रमल्लात किंलक्षणात्?-'कम्बलक्रोधात् ' कम्बलो-रत्नकम्बलस्तनिमित्तःक्रोधो यस्य स तथा तस्माद् , अनेन विशेषणेन तीर्थबहिर्भवननिमित्तं कम्बलक्रोधःप्रदर्शितः, तव्यतिकरस्त्वेवम्-इहैव भरतक्षेत्रे रथवीरपुरं नाम नगरं, तद्वहिश्च D|॥६६॥
in Education Intematon
For Person
Private Use Only