SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ AITIATIMIm श्रीप्रव __ तत्र च-तेषूद्दिष्टेषु च 'क्षपणको' बोटिको 'रमणो' भर्ता, कस्याः ?-दुर्गतिवनिताया दुर्गतिः-नारकादिकुगतिस्तदूपा या ब- दिगंबरोत्पचनपरीक्षा २विश्रामे| | निता-स्त्री तस्या इत्यर्थः, चकारोऽन्येषामपि कुपाक्षिकाणां दुर्गतिवनिताभर्तृत्वसूचकः, अथ दिगम्बरस्य दुर्गतिवनिताभर्तृत्वे हेतु-| ॥६६॥ | माह-'जेणं'ति येन कारणेन बोटिको वनिताया मुक्तिं न मन्यते, सकलकर्मक्षयलक्षणां मुक्तिं स्त्रियो न प्राप्नुवन्तीत्युपदेशेन स्त्रीमुक्तिनिषेधकः, तथा कवलभोजिनः-तथाविधवेदनीयकर्मोदयात् क्षुद्वेदनोपशमनाय कवलाहारं गृह्णानस्य केवलिनः, चका| रमध्याहृत्य भुक्तिं च-भोजनं, केवलिनां कवलाहारो न भवतीत्युपदेशेन प्रतिषेधयति, अत्र यद्यपि सिद्धावस्थं केवलिनमादाय तीर्थ|स्याप्यपसिद्धान्तः स्यात् तन्निराकरणाय दिगम्बरस्य वादिनः केवलिनः कवलभोजित्वमसिद्धमिति तद्वारणाय च कवलभोजित्वविशेषणत्यागेन 'कायजोगिस्स'त्ति काययोगिन इति विशेषणं वक्तुं युक्तं, तथापि जैनस्य नियमेन केवलिनः कवलभोजित्वं सिद्धमेवास्तीति ज्ञापनार्थमेतद्विशेषणं न दोपहेतुरिति गाथार्थः ॥३॥ अथ नग्नाटमतस्यादिकर्तारं तदुत्पत्तिकालं तीर्थाद्वहिर्भवननिमित्तं च प्रदर्शयितुं गाथामाहDI तस्सुप्पत्ती नवहिअछवाससएहिं वीरनिवाणा । रहवीरपुरे कंवलकोहाऑ सहस्समल्लाओ॥४॥ 'तस्य' बोटिकस्योत्पत्तिः-प्रादुर्भावः श्रीवीरनिर्वाणात नवाधिकषट्शतवर्षे ६०९ यतीतै रथवीरनगरे जातेत्युत्पत्तिकालः | | प्रदर्शितः, कस्माजातेत्याह-'सहस्स'त्ति सहस्रमल्लाद्-राजमान्यसहस्रमल्लाभिधानशिवभृत्यपरनाम्नः पुरुषादिति, अनेन दिगम्बर| मतस्यादिकर्ता प्रदर्शितः,सहस्रमल्लात किंलक्षणात्?-'कम्बलक्रोधात् ' कम्बलो-रत्नकम्बलस्तनिमित्तःक्रोधो यस्य स तथा तस्माद् , अनेन विशेषणेन तीर्थबहिर्भवननिमित्तं कम्बलक्रोधःप्रदर्शितः, तव्यतिकरस्त्वेवम्-इहैव भरतक्षेत्रे रथवीरपुरं नाम नगरं, तद्वहिश्च D|॥६६॥ in Education Intematon For Person Private Use Only
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy