SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा २विश्रामे ॥६७॥ दिगंबरोत्पत्तिकालादि दीपकाभिधानमुद्यानं, तत्रार्यकृष्णनामानः सूरयः समागताः, तसिंश्च नगरे सहस्रमल्लो राजसेवकः, स च राजप्रसादाद्विलासान् कुर्वन्नगरमध्ये पर्यटति, रात्रेश्च प्रहरद्वयेऽतिक्रान्ते गृहमागच्छति, तदैतदीयभार्या तन्मातरं भणति-निर्वेदिताऽहं त्वत्पुत्रेण, न | खल्वेष रात्रौ वेलायां कदाचिदप्यागच्छति, तत उजागरकेण बुभुक्षया च बाध्यमाना प्रत्यहं तिष्ठामि, ततस्तया प्रोक्तं-वत्से ! | यद्येवं तर्हि त्वमद्य स्वपिहि, स्वयमेवाहं जागरिष्यामि, ततो वध्वा तथैव कृतम् , इतरस्यास्तु जाग्रत्या रात्रिप्रहरद्वयेऽतिक्रान्ते शिवभूतिना समागत्य प्रोक्तं-द्वारमुद्घाटयत, ततः प्रकुपितया मात्रा प्रोक्तं-दुर्णयनिधे ! यत्रैतस्यां वेलायां द्वाराण्युद्घाटितानि | भवन्ति तत्र गच्छ,न पुनरेवं त्वत्पृष्ठलग्नः कोऽप्यत्र मरिष्यति,ततः कोपाहङ्काराभ्यां प्रेर्यमाणोऽसौ निर्गतः, पर्यटता चोद्घाटितद्वारः साधूपाश्रयो दृष्टः, तत्र साधवः कालग्रहणं कुर्वन्ति, तेषां च पार्श्व तेन वंदित्वा व्रतं याचितं, तैश्च राजवल्लभो मात्रादिभिरमुत्कलितश्चेति व्रतं न दत्तं, ततः खेलमल्लकाद्रक्षां गृहीत्वा स्वयमेव लोचः कृतः, साधुभिर्लिङ्गं समर्पित, विहृताश्च सर्वेऽप्यन्यत्र, कालान्तरेण पुनरपि तत्रागताः, ततो राज्ञा शिवभूतये बहुमूल्यं कम्बलरत्नं दत्तं, तत आचार्यैः शिवभूतिरुक्तः-किं तवानेन साधूनां मार्गादिष्वनेकानर्थहेतुना गृहीतेन ?, ततस्तेन गुर्वप्रतिभासेनापि संगोप्य मूर्छया तद्विधृतं, गोचरचर्यादिभ्यश्चागतः प्रत्यहं तदसौ संभालयति, नतु किंचिदपि व्यापारति, ततो गुरुभिर्मच्छितोऽयमति ज्ञात्वा अन्यत्र दिने तमनापृच्छथैव बहिर्गतस्य परोक्षे | कम्बलरत्नं पाटयित्वा साधूनां पादप्रोञ्छनकानि कृतानि, ततो ज्ञातव्यतिकरः कपायितोऽसौ तिष्ठति, अन्यदा च सूरयो जिनक-| ल्पिकान् वर्णयन्ति, तद्यथा-"जिणकप्पिआ य दुविहा पाणीपाया पडिग्गहधरा या पाउरणमपावरणा इक्किका ते भवे दुविहा ॥१॥ दुग १ तिग२ चउक्क ३ पणगं४ नव ५ दस ६ इकारसेव ७ बारसगं८। एए अट्ठविगप्पा जिणकप्पे हुँति उवहिस्स ॥२॥त्ति" ॥६७॥ in Education tembon For Personal and Private Use Only Hiwww.jainelibrary.org
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy