SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ MININ-RIGIPm दिगंबरोत्पत्तिकालादि श्रीप्रवचनपरीक्षा रविश्रामे | ॥६॥ (आव० वृत्तौ प्रव० ४९३-४९४ पंचकल्पे) अनयोरर्थस्त्वेवम्-इह केषाश्चिजिनकल्पिकानां रजोहरणं मुखवत्रिका चेति द्विविध उपधिः१ अन्येषां तु कल्पेन सह त्रिविधः२ कल्पद्वयेन सह चतुर्विधा३ कल्पत्रयेण सह पञ्चविधः४ केषांचित्तु रजोहरणं मुखवत्रिका चेति द्वयं “पत्तं पत्ताबंधो पायट्ठवणं च पायकेसरिआ। पडलाइं रयत्ताणं गोच्छगो पायनिजोगु ॥१॥"त्ति (ओपनि०६६९) | सप्तविधः पात्रनियोग इत्येवं नवविधः५ कल्पेन तु सह दशविधः६ कल्पद्वयेन सहकादशविधः७ कल्पत्रयेण सह केपाश्चित् द्वादशविध उपधिर्जिनकल्पिकानामिति, तदेतच्छ्रुत्वा शिवभूतिना प्रोक्तं-यद्येवं तर्हि किमिदानीमौधिक ओपग्रहिकश्चैतावानुपधिः परिगृह्यते ?, स एव जिनकल्पः किं न क्रियते ?, ततो गुरुमिरुक्तं-जम्बूस्वामिनि व्यवच्छिन्नोऽसौ, संहननाद्यभावात् साम्प्रतं न शक्यो कर्तु, ततः शिवभूतिना प्रोक्तं-मयि जीवति स किं व्यवच्छिद्यते?, नन्वहमेव तं करोमि, परलोकार्थिना हि स एव निप्परिग्रहो जिनकल्पः | कर्तव्यः, किं पुनरनेन कषायमूर्छादिदोषनिधिना परिग्रहानर्थेन ?,अत एव श्रुते निष्परिग्रहत्वमुक्तम् , अचेलकाश्च जिनेन्द्राः,अतोऽचेलतैव सुन्दरेति, ततो गुरुणा प्रोक्तं हन्त यद्येवं तर्हि देहेऽपि कषायभयमूर्छादयोः दोषाः कस्यापि संभवन्तीति सोऽपि व्रतग्रहणानन्तरमेव त्यक्तव्यः प्रामोति,यच्च श्रुते निष्परिग्रहत्वमुक्तं तदपि धर्मोपकरणेष्वपि मूर्छा न कर्त्तव्येति मूीया अभाव एव निष्परिग्रहत्वमवसेयं, न पुनः सर्वथा धर्मोपकरणस्यापि त्यागः, जिनेन्द्रा अपि न सर्वथैवाचेलकाः, 'सत्वेऽवि एगदसेण निग्गया जिणवरा चउबीस'मित्यागमवचनात् (आव० २२७) तदेवं गुरुणा स्थविरैश्च यथोक्ताभिर्वक्ष्यमाणाभिश्च युक्तिभिः प्रज्ञाप्यमानोऽपि तथाविधकषायमोहादिकर्मोदयात् न खाग्रहान्निवृत्तोऽसौ, किंतु चीवराणि परित्यज्य निर्गतः, ततश्च बहिरुद्याने स्थितस्योत्तरानाम भगिनी वन्दनार्थं गता, सा च त्यक्तचीवरं तं भ्रातरमालोक्य वयमपि चीवराणि त्यक्तवती, ततो भिक्षार्थ नगरमध्ये प्रविष्टा E मणाभिश्च युक्ति तस्योत्तरानाम ॥॥ Jan Education intento For Personal and Private Use Only www. byorg
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy