SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा रविश्रामे देहाहारज्ञानादौ प्रतिबन्दी | गणिकया दृष्टा, तत इत्थं विवस्त्रां बीभत्सामिमां दृष्ट्वा मा लोकोऽस्मासु विराङ्कीदित्यनिच्छन्त्यपि तया परिधापिताऽसौ, स एव व्यतिकरोऽनया शिवभूतये निवेदितः, ततोऽनेन विवस्त्रा योषिनितरां वीभत्साऽतिलज्जनीया च भवतीति विचिन्त्य प्रोक्ताऽसौ- तिष्ठ त्वमित्थमपि, न त्यक्तव्यं त्वयैतद्वलं,देवतया हि तवेदं प्रदत्तमिति,ततः शिवभूतिना कौण्डिन्यकोट्टवीरौ शिष्यौ दीक्षितौ,ताभ्यामाचार्यशिष्यलक्षणा परम्परा प्रवृत्तेति बोटिकदृष्टेरुत्पत्तिरिति गाथार्थः ॥४॥अथ दिगम्बरमतप्ररूपणामधिकृत्य मूलप्ररूपणामाह सम्मयमूलपरूवणमुवगरणं धम्मसाहणं जं च। तंपिअ परिग्गहो खलु मुच्छाभयदोसहेउत्ति ॥५॥ तस्य-दिगम्बरस्य मते मूलप्ररूपणं-प्रथम एव भाषणं 'जंच'त्ति चोऽप्यर्थे व्यवहितः संबध्यते, यद्धर्मसाधनमप्युपकरणं-रजोहरणादिचतुर्दशोपकरणलक्षणं तदपि परिग्रहः,खलुरवधारणे,परिग्रह एव, तत्र विशेषणद्वारा हेतुमाह-'मुच्छत्ति, तत्परिग्रहः कुतो?, यतस्तदुपकरणं मूर्छाभयद्वेषहेतुरिति, ममेदमित्येवंरूपेण रागानुषङ्गो मूर्छा,चौरादेरुपहरणसमुत्थं भयं,तदनुपकारिणि च द्वेषः,तेषां हेतुरुपकरणमित्यर्थः, यस्मादेवं तसादुत्सर्गतो वस्त्रधारणं साधूनां न युक्तं, 'जिताचेलपरिसहो मुणि'त्ति वचनाद् वस्त्राभावे सत्येवाचेलतापरीषहो जितो भवेत् , यच्चागमे-"तिहिं ठाणेहिं वत्थं धरेजा,तं०-हिरिपतिअं१ दुगुंछावत्तिअं२ परीसहवत्तिअं३" (स्था० | १७१ सू०) इति वस्त्रधारणमुक्तं,तच्च लजादिरक्षार्थ कारणिकमेव, कारणं चासदृशसाहसवतामसादृशामसंभवीति दिगम्बराभिप्रायमारूढः पूर्वपक्ष इति गाथार्थः ॥५॥ अथ दिगम्बरविकल्पितं पूर्वपक्षं प्रतिबन्द्यैव षयितुमाह देहाहारप्पमुहं परिहरणिज्जं हविज तस्समए। अहवाणाणाइ जओ पुरिसविसेसे सदोसंति ॥६॥ देहः-शरीरमाहारः-अशनादिलक्षणश्चतुर्विधस्तत्प्रमुखं-तदादि,आदिशब्दात शय्याऽऽसनवसत्यादिपरिग्रहः,तदपि तन्मते-दिगम्बरमते Ims anand mms HamaAHINA RADIATIHARI elyHus, woman Jan Education Interno For Personal and Private Use Only "www.jainelibrary.org
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy