SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा २विश्रामे ॥ ७० ॥ परिहरणीयं स्यात्, तत्राप्युक्तदोषाणां सुतरां संभवाद्, आस्तामन्यद्, अथवा ज्ञानदर्शनचारित्राण्यपि त्याज्यानि भवेयुः, यतः पुरुषविशेषे ज्ञानाद्यपि सदोषं त्वद्विकल्पितदोषभागू, तत्कथमितिचेच्छृणु भो नम्राट ! त्वया वस्त्रं नाभ्युपगम्यते तत्र कारणं किं १, जिनानु| पदिष्टत्वं वा १ उत मूर्च्छाहेतुत्वं वार भयहेतुत्वं वा क्रोधादिहेतुत्वं वा४ दुर्ध्यानहेतुत्वं वा५ परीषहसहनार्थं वा६ प्रवचनगौरवं | चा७ अर्हदनभ्युपगतत्वं वा८ जिनकल्पिकानभ्युपगतत्वं वा इति नव विकल्पाः, आद्यो विकल्पो नाल्पदोषावहः, लजादिरक्षानिमित्तं वस्त्रधारणस्य जिनैरनुज्ञातत्वाद्, यदागमः - " तिहिं ठाणेहिं वत्थं धारेजा, तं० - हिरिवत्तिअं१ दुर्गुछावत्तिअं२ परीसहवत्तिअं३'ति श्रीस्थानांगे (सू. १९७१) एतद्वृत्तिर्यथा - हूी :- लज्जा संयमो वा प्रत्ययो - निमित्तं यस्य धारणस्य तत्तथा, जुगुप्सा-लोकविहिता निन्दा सा प्रयोजनं यस्य तत्तथा, एवं परीषहाः - शीतोष्णदंशमशकादयः प्रत्ययो यत्र तत्तथे "ति, एतच्च त्वयाऽपि प्रागभ्युपगतं, परं | कारणिकमित्यादि यदुद्भावितं तत् शून्यहृदयत्वात्सम्यक् नोपलक्षितं, तथाहि - वयमपीत्थमेव ब्रूमः - त्रिभिरेव कारणैः साधुर्वखं धरेत् परं यानि कारणान्युक्तानि तानि कारणानि जिनकल्पाद्ययोग्यानां निरतिशयिनां च साधूनां सततं संभवत्येव, ततो धारणीयमेव वस्त्रं, यदिवा कुत्सापरीषहार्थं न तत् धियते तथापि संयमनिमित्तमवश्यं धरणीयमेव, अन्यथा शीतकालेऽग्निज्वालनादिना महाऽसंयमापत्तेः, यच्चोक्तम् -'अस मसाहसवतामस्माकं कारणमसंभवी'ति तर्हि भवादृशामाहारग्रहणमपि न युक्तं, तस्यापि कारणिकत्वाद्, यदागमः - "छहिं ठाणेहिं समणे निग्गंथे आहारमाहारेमाणे नाइकमइ, तं० - वेअण १ वेयावच्चे२ इरिअट्ठाए अरे संजमट्ठाए ४ । तह पाणवत्ति आए५ छटुं पुण धम्मचिंताए६ ॥ ४१* || ति (सू०५००) श्रीस्थानाङ्गे, अस्य व्याख्या- 'छहि' न्ति कण्ठ्यं, नवरमाहारम् - अशनादिकमाहारयन्- अभ्यवहरन् नातिक्रामत्याज्ञां पुष्टालम्बनत्वाद्, अन्यथा त्वतिक्रामत्येव, रागादिभावात्, तद्यथा Jain Educationa International For Personal and Private Use Only जिनानुपदिष्टत्वादि 1190 11 www.jninelibrary.org
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy