________________
ग्रन्थवर्षमानादि
श्रीप्रवचनपरीक्षा १विश्राम ॥६१॥
ख्याः सपरिकरा ऋ० मेघजीप्रभृतयो नगरमुख्य अहम्मदावादे म्लेच्छमुख्यमुद्गलाधिपतिपातिसाहीश्रीअकबरसाक्षिकमहामहः पुरस्सरं यथा प्रव्रज्यादिकं प्रतिपेदिरे न तथा प्राचीनाचार्यराज्येषु,यद्यपि कश्चित् कदाचित्प्रवज्यादिकं स्वीकुर्वाणो दृष्टः श्रुतोऽपि | परं तन्मुख्यास्तूक्तयुक्त्या श्रीहीरवियमूरिराज्ये इति चित्रम् , एवमपि कुत इति विशेषणद्वारा हेतुमाह, यतः किंलक्षणे श्रीपूज्यवारके?| 'गुरुदैवतपूर्णोदये' गुरु-महत तच्च तद्देवं-भाग्यं गुरुदैवं, तदेव गुरुदैवकमिति स्वार्थे कः, तस्य पूर्णः-अन्यून उदयः तीर्थकृन्नामकर्मोदयवत् प्राग्जन्मोपार्जितशुभप्रकृतिविपाकानुभवनं यत्र स तथा तस्मिन् गुरुदैवकपूर्णोदये, तत्र न केवलं गुरोरेव पुण्यप्रक|त्युदयः, किंतु तद्भक्तानामपि, तथाहि-गुरुपक्षे तावत् नहि गुरूणां तथाविधपुण्यविपाकानुदये कुपाक्षिककुनृपव्याकुलेऽपि काले | श्रीस्तम्भतीर्थे प्रभावनामुखेनैव कोटिसंख्याद्रव्यव्ययः संभवति, नवा चरणविन्यासे प्रतिपदं रौप्यकसौवर्णिकमोचनं मौक्तिक| स्वस्तिकादिरचनमित्यादिना तीर्थकृत्पतिमः पूजोदयः संभवति, तद्भक्तपक्षे तु तथाविधेऽपि काले तद्भक्तानां धात्रा ज्ञानदर्श
नचारित्राणि पिण्डीकृत्य निर्मितैकमृर्तीनां श्रीगुरूणां ये भक्ताः श्रावकास्तेषां प्राग्जन्मोपार्जितशुभकर्मप्रेरणया भाविन्या च तथा| विधभवितव्यतयैव तथा भक्त्युल्लासः संभवति,यदागमः-पुण्णेहिं चोइआ पुरक्खडेहि सिरिभायणं भविअसत्ता । गुरुमागमेसिभद्दा | | देवयमिव पज्जुवासंति॥शात्ति (उपदे १०१) गाथार्थः।।१००॥ अथैतत्प्रकरणकर्तृनामगर्भितामाशीरभिधायिकां गाथामाह-- इअ सासणउदयगिरि जिणभासिअधम्मसायराणुगयं । पाविअपभासयंतो सहस्सकिरणोजयउ एसो॥१०१॥ | इति-अमुना प्रकारेणैषः-अध्यक्षसिद्धः सहस्रकिरणः 'पदैकदेशे पदसमुदायोपचारात्' कुपक्षकौशिकसहस्रकिरणो जयतु-जीयादित्याशीरुपदर्शितेतिसंबन्धः, आशीरपि तत्कृत्योद्भावनपुरस्सरमेव भवतीत्याह, किं कुर्वन् जयतु ?-'प्रभासयन्' प्रकाशं कुर्वन् , अर्थात्
IIIIIIIIIMSMallillmmeditSTINlta
AmitighTHATRIOSPIRITA MAIHARIRAHALILAHALILAHABHAPAINTAINRITINGHall
m atiPHATITAlmana
॥
mam
Rela
६
in Education tembon
For Personal and Private Use Only
www.jainelibrary.org