SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ ग्रन्थवर्षमानादि श्रीप्रवचनपरीक्षा १विश्राम ॥६१॥ ख्याः सपरिकरा ऋ० मेघजीप्रभृतयो नगरमुख्य अहम्मदावादे म्लेच्छमुख्यमुद्गलाधिपतिपातिसाहीश्रीअकबरसाक्षिकमहामहः पुरस्सरं यथा प्रव्रज्यादिकं प्रतिपेदिरे न तथा प्राचीनाचार्यराज्येषु,यद्यपि कश्चित् कदाचित्प्रवज्यादिकं स्वीकुर्वाणो दृष्टः श्रुतोऽपि | परं तन्मुख्यास्तूक्तयुक्त्या श्रीहीरवियमूरिराज्ये इति चित्रम् , एवमपि कुत इति विशेषणद्वारा हेतुमाह, यतः किंलक्षणे श्रीपूज्यवारके?| 'गुरुदैवतपूर्णोदये' गुरु-महत तच्च तद्देवं-भाग्यं गुरुदैवं, तदेव गुरुदैवकमिति स्वार्थे कः, तस्य पूर्णः-अन्यून उदयः तीर्थकृन्नामकर्मोदयवत् प्राग्जन्मोपार्जितशुभप्रकृतिविपाकानुभवनं यत्र स तथा तस्मिन् गुरुदैवकपूर्णोदये, तत्र न केवलं गुरोरेव पुण्यप्रक|त्युदयः, किंतु तद्भक्तानामपि, तथाहि-गुरुपक्षे तावत् नहि गुरूणां तथाविधपुण्यविपाकानुदये कुपाक्षिककुनृपव्याकुलेऽपि काले | श्रीस्तम्भतीर्थे प्रभावनामुखेनैव कोटिसंख्याद्रव्यव्ययः संभवति, नवा चरणविन्यासे प्रतिपदं रौप्यकसौवर्णिकमोचनं मौक्तिक| स्वस्तिकादिरचनमित्यादिना तीर्थकृत्पतिमः पूजोदयः संभवति, तद्भक्तपक्षे तु तथाविधेऽपि काले तद्भक्तानां धात्रा ज्ञानदर्श नचारित्राणि पिण्डीकृत्य निर्मितैकमृर्तीनां श्रीगुरूणां ये भक्ताः श्रावकास्तेषां प्राग्जन्मोपार्जितशुभकर्मप्रेरणया भाविन्या च तथा| विधभवितव्यतयैव तथा भक्त्युल्लासः संभवति,यदागमः-पुण्णेहिं चोइआ पुरक्खडेहि सिरिभायणं भविअसत्ता । गुरुमागमेसिभद्दा | | देवयमिव पज्जुवासंति॥शात्ति (उपदे १०१) गाथार्थः।।१००॥ अथैतत्प्रकरणकर्तृनामगर्भितामाशीरभिधायिकां गाथामाह-- इअ सासणउदयगिरि जिणभासिअधम्मसायराणुगयं । पाविअपभासयंतो सहस्सकिरणोजयउ एसो॥१०१॥ | इति-अमुना प्रकारेणैषः-अध्यक्षसिद्धः सहस्रकिरणः 'पदैकदेशे पदसमुदायोपचारात्' कुपक्षकौशिकसहस्रकिरणो जयतु-जीयादित्याशीरुपदर्शितेतिसंबन्धः, आशीरपि तत्कृत्योद्भावनपुरस्सरमेव भवतीत्याह, किं कुर्वन् जयतु ?-'प्रभासयन्' प्रकाशं कुर्वन् , अर्थात् IIIIIIIIIMSMallillmmeditSTINlta AmitighTHATRIOSPIRITA MAIHARIRAHALILAHALILAHABHAPAINTAINRITINGHall m atiPHATITAlmana ॥ mam Rela ६ in Education tembon For Personal and Private Use Only www.jainelibrary.org
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy