________________
श्रीप्रव
MAHARIHAR
प्रतिमापूजा
चनपरीक्षा १विश्रामे ॥५७॥
WHAMITRATHIHDPAHILATIllaPAKIRATRAISHIPPIL
तित्थयरजीवरहिआ पडिमा पडिरूवगाइतह चेव । तित्थयरागारवसा बुद्धी तित्थयरविसयत्ति ॥११॥ पडिमाएवि समाचं गंधोदयपुप्फबुढिमाईहिं । जह देवा तह मणुया दंसणसुद्धिं उवलहंति ॥९२॥ जलथलयकुसुमरासिं अभयरूवं विउव्वणं काउं । जाणुप्पमाणवुहिं करिंति देवा सगंधुदयं ॥९३॥
एवं जहसत्तीए सावयवग्गोवि पुप्फमाईहिं । पूएइ अ पुण्णट्ठा तित्थयरागारबिंबाई ॥१४॥ समवसरणे चतूरूपस्तीर्थकरो, धर्मोपदेशनां करोतीति गम्यं, यदागमः-"जे ते देवेहिं कया तिदिसि पडिरूवगा जिणवरस्स। तेसिपि तप्पभावा तयाणुरूवं हवइ रूवं" १॥ श्रीआव०नि० (५५७) तथा "दानशीलतपोभावमेदाद्धर्म चतुर्विधम् । मन्ये युगपदाख्यातुं,चतुर्वक्रोऽभवद्भवान्।।१॥” इति वीतरागस्तोत्रे,तथा "वप्रत्रयं चारु चतुर्मुखांगते"त्यादिनाऽतिशयोऽपि देवकृतो नाममालायां भणितः, ननु समवायाङ्गे येऽतिशयाः प्रोक्तास्तेषु चतुर्मुखाङ्गता नोक्ता अतः कथं श्रद्धेयेति चेत् , मैवं, यतस्ते नियताः, अनियतास्त्वन्येऽपि,यदुक्तम्-"होऊणवि देवकया चउतीसाइसयबाहिरा कीस । पागारंबुरुहाई अणण्णसरिसावि भोगम्मि?॥१॥ चउतीसं किरणिया ते गहिया सेसया अणिअयत्ति। सुत्तम्मिन संगहिया जह लद्धीओ अणिययाओ॥२॥” इति श्रीविशेषणवत्त्याम् । अत एवातिशयानां चतुस्त्रिंशत्वेन सङ्ख्थानियमपि वैचित्र्यादेव समवायाङ्गवृत्तौ "एते च यदन्यथाऽपि दृश्यन्ते तन्मतान्तरमवगन्तव्य". | मिति भणितं, अत एव प्रवचनसारोद्धाराद्धौ चतुर्मुखांगतान्तर्भावेनैवातिशया भणिताः। तत्र यदि लुम्पाकस्य तीर्थकरसंबन्धीनि | त्रीणि रूपाणि सम्मतानि तर्हि नियमेन प्रतिमा सम्मता, यथा तीर्थकरजीवरहिता प्रतिमा तथैव त्रीणि प्रतिरूपकाण्यपि तीर्थकरजीवरहितानीत्यर्थः, अथ तीर्थकराकारवशात्तेभ्यस्तीर्थकरविषया बुद्धिरिति चेचिरं जीव, प्रतिमायामपि समानं, तथा समवसरणे
malIGADHI REAPaAMIRMIRRITAIN
-
यानियमेऽपिया चतुर्मुखांगतानार्थकरजीव
॥५७॥
Jan Education Interno
For Personal and Private Use Only
www.jainelibrary.org