________________
श्रीप्रव
कुपाक्षिकविभाग:
चनपरीक्षा १विश्रामे ॥५६॥
स्तीर्थस्थापनाय समर्थ इति यो भाषते तेषां सोऽर्हन्, न चैतादृशस्तीर्थाभ्युपगतोऽर्हनिति भिन्न इति गाथार्थः ॥ ८६ ॥ अथ | सिद्धविषये उत्तरमाह-तेषां-कुपाक्षिकाणां सिद्धा अपि तदुपदेशाद्-विकल्पिततीर्थकरोपदेशादुपलब्धाः श्रद्धया भवन्ति, ते च तदुपदिष्टमार्गाराधनाजाता भिन्ना एव, तीर्थे तथाविधसिद्धानामश्रद्धानादेव, गौतमादिगणधरवर्गोपि निजमतिविकल्पितम्तीर्था|द्भिन्न एवेति गाथार्थः ।।८७॥ अथोक्तकुपाक्षिकेषु विवेकमाह| तेसुवि लुपगवजा पायं खलु कायबिंदुजुअनयणा । निम्मलनयणसमाणा दीसंति सुविजपरिवज्जा ॥८८॥
तेष्वपि-पौर्णिमीयकादिष्वपि लुम्पकवर्जाः प्रायः काचबिन्दुयुतनयनाः निर्मलनयनसमाना-निर्मललोचनैः सह समाना दृश्यन्ते, | परं सुवैद्यपरित्याज्याः, तादृग्रोगस्यासाध्यत्वात् , तथा लुम्पकवर्जा अमी अपि, यतस्ते प्रतिमां तु वयमप्यङ्गीकुर्मः, शेषभेदस्तु
सामाचारीविशेषादकिश्चित्कर एव, तथा च यथाऽयं तपागणस्तथा वयमपीति धार्यमाश्रिताः साधूपदेशमपि न समीहन्ते, कथं | तेषां तत्प्रतीकारः?, तेन काचविन्दुरोगकल्पं तथा धाष्टयं तदीयश्रद्धानदृष्टावसाध्यं, नचैवं लुम्पकस्यापीत्यनन्तरं वक्ष्यमाणमिति | गाथार्थः ।।८८॥ अथ पृथक्कृतस्य लुम्पकस्य स्वरूपमाह--
लुंपकनयणातंकाणेगविहा तेण केइ सज्झावि । तेसुवि कोइ सुहंजणसज्झो से अंजणं एयं ॥८९ ॥ लुम्पकनयनातङ्का अनेकविधा-नानाप्रकारास्तेन केपि रोगविशेषाः साध्या अपि, तेष्वपि कोऽप्यञ्जनसाध्यः, 'से' तस्याञ्जनमेतद्-वक्ष्यमाणमिति गाथार्थः ।।८९॥ अथ गाथापंचकेनाञ्जनमाह-- समुसरणे चउरूवो तित्थयरो तत्थ तिण्णि रूवाई। जइ सम्मयाइं पडिमा निअमेणं सम्मया होइ॥१०॥
KARANILITARAKHAANIRTHRUMPUTRASANNADUINDIANRITERATURI
NESHARINITIAS
॥॥५६॥
in Education tembon
For Personal and Private Use Only
www.jainelibrary.org