________________
Anima
श्रीप्रवचनपरीक्षा १विश्रामे ॥५२॥
I NAINAMITHALINASHISH AIMIMINARSalman
| संभोगी स्यादितिगाथार्थः ॥७६।। अथाहद्वत्सिद्धादयोऽपि कुपाक्षिकाणां भिन्ना एवेति दर्शयति-सिद्धा अपि तन्मार्गाराधनपूर्वा ये जिनादीनाते तेषां सिद्धत्वेनाभिमताः, ते च भिन्ना एव, न हि जैनैर्ये सिद्धा अभ्युपगतास्ते तथाभूताः, किं तु कुपाक्षिकविकल्पितक्रियातो
मारोप: |विपरीता या जैनक्रिया तदाराधनयेति, 'एवमपि अपिरेवार्थे एवमेव, शेषाः-आचार्यादयोऽपि भिन्नाः, ते चाध्यक्षसिद्धा एव, किं | लक्षणास्ते ?-तीर्थाभिधानाभासाः-तीर्थ यान्यभिधानानि-साधुसाध्वीश्रावकश्राविकारूपाणि तथा देवोऽर्हन् सुसाधुर्गुरुः केवलि-|
भाषितो धर्म इत्यादिना, एतैनामभिहेतुभूतैराभासो तेषां ते तथा, नाम्ना साम्येनैव तीर्थसाम्यं विभ्रतीत्यर्थः, तथा भाषया इदं सामा|यिकमयं च पौषध इदं च प्रतिक्रमणमित्यादि यावत्पञ्च महाव्रतानि द्वादशाणुव्रतानीत्यादिरूपया आभासो येषां ते तथा, कासु?क्रियासु, तीर्थप्रवर्तितनाम्ना साम्यभाजोऽत एव तद्वदाभासन्ते इति क्रियासु भाषाभासाः, ननु कुपाक्षिकाणां क्रिया किमकामनिजराहेतुरुताज्ञानकष्टं वेति चेद् ,उच्यते, सा क्रिया नाज्ञानकष्ट, नाप्यकामनिर्जरा, किंतु क्रियामात्रमुपवेशनोत्थानादिरूपमुच्यते, तदपि प्रतिसमयमनन्तसंसारहेतुरिति प्रागुक्तमिति गाथार्थः ॥७७॥ अथोक्तप्रकारेण सिद्धान्तस्यापि भिन्नत्वे सिद्धेऽपि विशेषतो दृष्टा-3 न्तेनैव भिन्नत्वं दर्शयितुमाहनिअनिअमयठिइहेऊ अत्थो सन्वेसि सम्मओ नन्नो। सिद्धंतस्सवि सुद्धो पाढो वसहुव परतंतो।।७८॥
सर्वेषामपि मते सिद्धान्तस्याओं निजनिजमतस्थितिहेतुः, एवमर्थकल्पनेनास्माकं मतस्थिति न्यथेति विकल्पः तदनुसारेणार्थो | विकल्पितः, यथा चैत्यशब्देन साधुरित्यादि, जिनप्रतिमाया अर्थकरणेन लुम्पकमतमुच्छिन्नं स्याद् , अतः स्वमतस्थितिहेतुरेवार्थो | | विकल्पितः, यत्र तु व्यक्तशब्देन जिनप्रतिमा तत्रार्थस्यान्यथाकर्तुमशक्यत्वेन सूत्राणामेव त्यागः कृतो, यथा श्रीमहानिशी- |॥५२॥
A TIMIn managin
Jain Education Internation
For Personal and Private Use Only
www.jainelibrary.org