SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ विकल्पितसंकेताः श्रीप्रव- आरोपेण सर्वेऽपि पदार्थाः सर्वैः शब्दैरभिलाप्या भवन्ति, येन कारणेन यथेप्सितसंकेतो-यथारुचि विकल्पितः संकेतो ह्यनिवार्य चनपरीक्षा में इति गाथार्थः ॥६९।। अथ यथेप्सितसंकेते उदाहरणमाह१विश्रामे जह चेइअसद्देणं णाणं साहू अ साहिपमुहाई। लुंपगविगप्पिआई तेणं ते तम्मए अत्था ॥७॥ ॥५०॥ यथेत्युदाहरणोपन्यासे,चैत्यशब्देन ज्ञानं साधुश्च शाखिप्रमुखाणि-वृक्षादीनि 'लुम्पकविकल्पितानि' लुम्पकेन संकेतविषयीकृतानि, | तेन कारणेन तन्मते चैत्यशब्देन तेऽर्था बोध्याः, यथा वर्द्धमानादिनाम्ना लोके निजनिजपुत्रादीनामभिसंधारणं भवति तथा लुम्पकमतीयानां चैत्यशब्देन ज्ञानादीनामभिसंधारणं भवति, अत एव तेषां सिद्धान्तो न जैनसिद्धान्तः, किंतु लुम्पकमतसिद्धान्त | एव,वस्तुगत्या तु अर्थ एव सिद्धान्तः, स च भिन्न एवेति गाथार्थः ७०॥ अथ प्रस्तुतं कुपाक्षिकेषु योजयितुं गाथापञ्चकमाहएवं खलु तित्थयरं इत्थीमुतिंनिसेहगं खमणा । पुषिणमिआ पुण पुण्णिमपखिअदक्खं जिणं विति ॥७१॥ इत्थीणं जिणपूआपडिसेहपरायणंपि खरयरया। अंचलिआ अंचलयं परूवयंतंपि सड्ढाणं ॥७२।। फलपूआइनिसेहं कुणमाणं सड्ढपुण्णिमो अरिहं। सुअदेवीथुइपमुहं पडिसेहतं तु आगमिआ ॥७३|| जिणपडिमाइनिसेहोवएसकुसलं लवंति लुपागा। तित्थद्वंपि पमाणं वयंतमरिहंतमवि कडुओ७४॥ वीजो वण्णविहीणो पडिमं मोत्तण लुपगं सचं । अणुमित्तकम्मबंधं धम्ममभासंतमवि पासो ॥७॥ एवं प्रागुक्तसंकेतादिप्रकारेणारोपे सति, खलुरवधारणे, क्षपणकाः स्त्रीमुक्तिनिषेधकं तीर्थकर भणन्ति,पौर्णिमीयकाः पुनः 'पूर्णिमापा| क्षिकदक्षं पूर्णिमायां पाक्षिकव्यवस्थापने यो दक्षस्तं जिनं त्रुवन्ति, तथा पर्वातिरिक्तदिने पौषध(स्य स्त्रीणां जिनपूजायाश्च)निषेधपरायणं HINAINITIHARITRAININDIA ANILAPARISHADDITIAHRAITANILINGUISHIRI SAIRAT NSINAHANIJINA MINSPIRAMAI THIMIRMIRAIL RIA For Per and Private Use Only
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy