________________
विकल्पितसंकेताः
श्रीप्रव- आरोपेण सर्वेऽपि पदार्थाः सर्वैः शब्दैरभिलाप्या भवन्ति, येन कारणेन यथेप्सितसंकेतो-यथारुचि विकल्पितः संकेतो ह्यनिवार्य चनपरीक्षा में इति गाथार्थः ॥६९।। अथ यथेप्सितसंकेते उदाहरणमाह१विश्रामे
जह चेइअसद्देणं णाणं साहू अ साहिपमुहाई। लुंपगविगप्पिआई तेणं ते तम्मए अत्था ॥७॥ ॥५०॥
यथेत्युदाहरणोपन्यासे,चैत्यशब्देन ज्ञानं साधुश्च शाखिप्रमुखाणि-वृक्षादीनि 'लुम्पकविकल्पितानि' लुम्पकेन संकेतविषयीकृतानि, | तेन कारणेन तन्मते चैत्यशब्देन तेऽर्था बोध्याः, यथा वर्द्धमानादिनाम्ना लोके निजनिजपुत्रादीनामभिसंधारणं भवति तथा लुम्पकमतीयानां चैत्यशब्देन ज्ञानादीनामभिसंधारणं भवति, अत एव तेषां सिद्धान्तो न जैनसिद्धान्तः, किंतु लुम्पकमतसिद्धान्त | एव,वस्तुगत्या तु अर्थ एव सिद्धान्तः, स च भिन्न एवेति गाथार्थः ७०॥ अथ प्रस्तुतं कुपाक्षिकेषु योजयितुं गाथापञ्चकमाहएवं खलु तित्थयरं इत्थीमुतिंनिसेहगं खमणा । पुषिणमिआ पुण पुण्णिमपखिअदक्खं जिणं विति ॥७१॥
इत्थीणं जिणपूआपडिसेहपरायणंपि खरयरया। अंचलिआ अंचलयं परूवयंतंपि सड्ढाणं ॥७२।। फलपूआइनिसेहं कुणमाणं सड्ढपुण्णिमो अरिहं। सुअदेवीथुइपमुहं पडिसेहतं तु आगमिआ ॥७३|| जिणपडिमाइनिसेहोवएसकुसलं लवंति लुपागा। तित्थद्वंपि पमाणं वयंतमरिहंतमवि कडुओ७४॥
वीजो वण्णविहीणो पडिमं मोत्तण लुपगं सचं । अणुमित्तकम्मबंधं धम्ममभासंतमवि पासो ॥७॥ एवं प्रागुक्तसंकेतादिप्रकारेणारोपे सति, खलुरवधारणे, क्षपणकाः स्त्रीमुक्तिनिषेधकं तीर्थकर भणन्ति,पौर्णिमीयकाः पुनः 'पूर्णिमापा| क्षिकदक्षं पूर्णिमायां पाक्षिकव्यवस्थापने यो दक्षस्तं जिनं त्रुवन्ति, तथा पर्वातिरिक्तदिने पौषध(स्य स्त्रीणां जिनपूजायाश्च)निषेधपरायणं
HINAINITIHARITRAININDIA ANILAPARISHADDITIAHRAITANILINGUISHIRI SAIRAT
NSINAHANIJINA MINSPIRAMAI THIMIRMIRAIL
RIA
For Per
and Private Use Only