SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ MINIA श्रीप्रवचनपरीक्षा १विश्राम ॥४५॥ पुस्तकशर णानां सौधर्मानपत्यता 'तेष्वपि' दिगम्बरादिष्वपि पूर्णिमाप्रमुखाः 'पुस्तकशरणाः' पुस्तकमेव शरणं येषां ते तथा, परम्पराशून्याः, किमसाक पर|म्परया प्रयोजनं ?, पुस्तकलिखितसिद्धान्तं शरणीकृत्य प्रवर्तामहे इत्यसमीक्ष्यभाषिणः,तेषां प्रासङ्गिक साधारणस्वरूपं भणाम इति गाथार्थः ॥५८॥ अथ ते तीर्थमध्यवर्त्तिनो न भवन्तीत्याह सोहम्मावच्चिजा अच्छिन्ना जाव दुप्पसहसूरी। तेहिंतो से भिन्ना जं ते पुत्थाउ नो जाया ॥५९॥ सौधर्मापत्यान्यच्छिन्नानि यावद्दुष्प्रसभसूरिः,व्युच्छिन्ने च तीर्थे तीर्थकरमन्तरेण केवलिनाऽपि तीर्थ प्रकटीकर्तुमशक्यमिति प्राक् | प्रपश्चितं, पूर्णिमादयस्तु श्रीसुधर्मापत्येभ्यो भिन्ना एव, तत्र हेतुमाह-'जं ते'त्ति यस्मात् ते श्रीसुधर्मापत्यानि न पुस्तकाजाताः, | यो यथोत्पद्यते तजातीयस्तेनैव विधिना, यथा गर्भजाद्गर्भजोत्पत्तिर्न पुनः संमृच्छिमादपि, या तु गर्भजात् संमूच्छिमोत्पत्तिः सा च न तदपत्यव्यवहारहेतुः, अपत्योत्पत्तिप्रकाराद्भिन्नप्रकारेणैवोत्पत्तेः, न हि मातृशरीरोत्पन्नाऽपि षट्पदी भगिनीव्यवहारविषयः, भगिन्युत्पत्तिप्रकाराद्भिन्नप्रकारेणैवोत्पत्तेः, एवं पूर्णिमादिष्वपि योज्यं, तदेवं तीर्थे समुत्पन्ना अपि पौणिमीयकादयो न साधुवत्समुत्पन्नाः, किंतु पुस्तकमूलकत्वेन मिन्नप्रकारेणोत्पन्नाः, यथा मातुः शरीरे षट्पदीति गाथार्थः ॥५९॥ अथ पुस्तकशरणानां यन्न संभवति तदर्शनाय गाथाद्वयेन दिशमाहपंच परमेहि दसविह सामायारी अ पंच ववहारा । वायणजुग्गाजुग्गा जुग्गाणवि वायणमि विही ॥६०॥ छओवट्ठावणिअप्पमुहुच्चाराइ णाणमाईणं । आराहणाइविहओ पुत्थयदिट्ठीण नहु हुंति ॥६१॥ पुस्तकवादिनां पञ्च परमेष्ठिनस्तीर्थाभिमता न संभवन्ति, तन्मते चार्हदादीनां भिन्नत्वादिति, 'पंच खलु तित्थयर'मित्यादि ।।।४५॥ Jan Educationa internatonal For Person and Private Use Only www.janebayorg
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy