SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ HE श्रीप्रवचनपरीक्षा १विश्रामे ॥४३॥ परम्पराशरणतातीर्थस्य एवं फलवं सुत्तं तित्थयरपवहिअंमि तित्थंमि । तित्थं पुण अच्छिन्नं वीरस्स य जाव दुप्पसहो॥५५॥ 'एवम् उक्तदृष्टान्तेन तीर्थसूत्रं फलवद्, दृश्यते इति गम्यं, तत्रोक्तसामग्या विद्यमानत्वात , तीर्थ च कियत्कालं भवतीत्याह-तीर्थ पुनरच्छिन्नं यावदुष्प्रसभसूरिस्तावदनवरतं वर्तते, कस्य ?-वीरस्य, यदागमः-"जंबूदीवे णं भंते! दीवे भारहे वासे | हमीसे ओसप्पिणीए देवाणुप्पिआणं केवइअं कालं तित्थं अणुसज्जिस्सइ ?, गोअमा! जंबूदीवे दीवे भारहे वासे इमीसे ओसप्पिणीए मम इक्कवीसं वाससहस्साई तित्थं अणुसजिस्सई"त्ति श्रीभग० श० २० उ०८ (सू. ६८०) इति गाथार्थः॥५५॥ अथ परम्परा-| शरणं सूत्रमिति द्वितीयं विकल्पं सम्यगितिकृत्वा समर्थयन्नाह तेण परंपरसरणं सुत्तं तित्थस्स सम्मयं णेअं। सेसा मयगोपासे भमंति पयपाणआसाए॥५६॥ 'तेन' प्रागुक्तयुक्तिप्रकारेण परम्पराशरणं सूत्रं भवति, परम्परा च तीर्थ, तच्च पुरुषपरिपाट्याच्छिन्नमितिकृत्वा पुस्तकशरणं न भवति, पुस्तकलिखनकालात् पूर्व सूत्रस्याभावापचया लिखनमप्युच्छिन्नसंकथं कथं पुस्तकशरणता सूत्रस्येति कुपाक्षिकाणामनिष्टं, यतः परम्पराशरणं तत एव सम्प्रत्यागमः परम्पराविशिष्टस्तृतीय एव, यदागमः-"आगमे त्रिविहे पं००-अत्तागमे अणंतरागमे परंपरागमे"त्ति श्री अनु० (स. १४४ व. २१९) तत्राद्यौ गणधरशिष्यान्तौ, तृतीयस्तु तीर्थ पर्यवसायीति, तदेव सूत्र तीर्थसम्मतं ज्ञेयं, शेषाः-तीर्थवाद्या वक्ष्यमाणाः कुपाक्षिकाः पयःपानाशया मृतगोः पार्श्वे भ्रमन्ति, उक्त लक्षणयोग्यताया अभावाद्, आस्तां पयःपानाशापूर्तिः दूरे,लोकनिंदास्पदमेव भवन्तीतिगाथार्थः ॥५६॥ अथ वक्ष्यमाणयुक्त्या पाक्षिकाभ्युपगतं सूत्रमेव न भवति, किंतु सूत्राभास एव, सच तन्मूलस्याभासत्वे सति सिद्धयतीति तन्मूलस्याभासत्वमाह Jan Education Interno For Personal and Private Use Only www.jainelibrary.org
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy