SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ भीप्रवचनपरीक्षा १विश्रामे ॥४२॥ कुशलायतस्वेधेनुदृष्टान्तः मध्यात पश्चादानायितः, सको भणितो-भो! मामपि त्वं वञ्चितवानित्यादि भणित्वा प्राक्तनव्यतिकरं प्रोक्तवान् , तत् श्रुत्वा सार्थवाहेन भणितं-भो राजन् ! नहि किमपि वस्तुजातं स्वरूपेण सदेव फलवद्भति, किं तु यथोचितक्रियादिभिरेव, क्रियाश्च | सम्यगाम्नायगम्याः, आम्नायोऽपि तनिपुणपुरुषादेव लभ्यो, नान्यथेति भणित्वा तेषां शिक्षानिमित्तं स्वयमेव दोहनक्रियायां प्रवृत्तः, भणितवांश्च-अनेनैव विधिनाऽस्माद् वृक्षाद्रसो ग्राह्यो नान्यथेति, पश्चाद् यावत्पायसनिष्पत्तिस्तावत्सर्वमपि विहितवान् , तदृष्ट्वा च ते राजपुरुषास्तथैव कृतवन्तोऽवाप्तवन्तश्च समीहितं पायसमिति दृष्टान्तः। इति गाथार्थः॥५॥अथोक्तं दृष्टान्तं दार्टान्तिकेन योजयितुमाह घेणू सुत्त:वच्छा निजुत्ती वित्तिपमुहअणुजोगी। दोहणकिरिआकुसलो उवहाणं पिंडपयदाणं ॥५४॥ सूत्रं तावद्धेनुः, तस्य नियुक्तिवत्सा, यथा वत्सा दुग्धदानाभिमुखां गां करोति तथार्थदानाभिमुखं सूत्रं नियुक्तिः करोति, तत्र दोहनक्रियाकुशलः वृत्तिप्रमुखानुयोगी, तत्रानुयोगः-सूत्रेण सहार्थस्यानुकूलयोजनालक्षणः स विद्यते यस्य सोऽनुयोगी, वृत्तिप्रमुखैः-वृत्तिभाष्यचूर्णिप्रभृतिभिरनुयोगी, वृश्यादिना गुरुसमीपेऽधिगतसम्यगाम्नाय इत्यर्थः, यदागमः-"सुत्तत्थोखलु पढमो बीओ निज्जुत्तिमीसिओ भणिओ। तइओ अ निरवसेसो एस विही होइ अणुओगे॥१॥त्ति" भग० श२५ उ२ (९४५) तत्रोपधान-श्रुताराधनतपोविशेषः तत्पिण्डपयोदानं, गौरपि पिण्डपयोदानादिना प्रगुणीकृतैव दुग्धदात्रीति गोपालस्यापि प्रतीतं, न पुनरचारितापीति, एतेन ये केचिद्योगोपधानादिकमन्तरेणापि पठनपाठनादिकं कुर्वन्ति ते तृणादिदानाभावेन दृश्यमानशरीरशेषमात्रांगां दुहन्तीति बोध्या इत्यपि ज्ञापितमिति दार्शन्तिकयोजनेति गाथार्थः ॥५४॥ अथोक्तं सूत्रं क्कोपलभ्यते इति दर्शयति MainRNIRMIR ahimilindanilmimithilimATTRAINIPATHA HinIRSANARASINIMIRITERINKINAARIMARITHALUMAMATERIAASTHANIM L ॥४२॥ Jan Education Intebon For Personal and Private Use Only www. byorg
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy