________________
भीप्रवचनपरीक्षा १विश्रामे ॥४२॥
कुशलायतस्वेधेनुदृष्टान्तः
मध्यात पश्चादानायितः, सको भणितो-भो! मामपि त्वं वञ्चितवानित्यादि भणित्वा प्राक्तनव्यतिकरं प्रोक्तवान् , तत् श्रुत्वा सार्थवाहेन भणितं-भो राजन् ! नहि किमपि वस्तुजातं स्वरूपेण सदेव फलवद्भति, किं तु यथोचितक्रियादिभिरेव, क्रियाश्च | सम्यगाम्नायगम्याः, आम्नायोऽपि तनिपुणपुरुषादेव लभ्यो, नान्यथेति भणित्वा तेषां शिक्षानिमित्तं स्वयमेव दोहनक्रियायां प्रवृत्तः, भणितवांश्च-अनेनैव विधिनाऽस्माद् वृक्षाद्रसो ग्राह्यो नान्यथेति, पश्चाद् यावत्पायसनिष्पत्तिस्तावत्सर्वमपि विहितवान् , तदृष्ट्वा च ते राजपुरुषास्तथैव कृतवन्तोऽवाप्तवन्तश्च समीहितं पायसमिति दृष्टान्तः। इति गाथार्थः॥५॥अथोक्तं दृष्टान्तं दार्टान्तिकेन योजयितुमाह
घेणू सुत्त:वच्छा निजुत्ती वित्तिपमुहअणुजोगी। दोहणकिरिआकुसलो उवहाणं पिंडपयदाणं ॥५४॥
सूत्रं तावद्धेनुः, तस्य नियुक्तिवत्सा, यथा वत्सा दुग्धदानाभिमुखां गां करोति तथार्थदानाभिमुखं सूत्रं नियुक्तिः करोति, तत्र दोहनक्रियाकुशलः वृत्तिप्रमुखानुयोगी, तत्रानुयोगः-सूत्रेण सहार्थस्यानुकूलयोजनालक्षणः स विद्यते यस्य सोऽनुयोगी, वृत्तिप्रमुखैः-वृत्तिभाष्यचूर्णिप्रभृतिभिरनुयोगी, वृश्यादिना गुरुसमीपेऽधिगतसम्यगाम्नाय इत्यर्थः, यदागमः-"सुत्तत्थोखलु पढमो बीओ निज्जुत्तिमीसिओ भणिओ। तइओ अ निरवसेसो एस विही होइ अणुओगे॥१॥त्ति" भग० श२५ उ२ (९४५) तत्रोपधान-श्रुताराधनतपोविशेषः तत्पिण्डपयोदानं, गौरपि पिण्डपयोदानादिना प्रगुणीकृतैव दुग्धदात्रीति गोपालस्यापि प्रतीतं, न पुनरचारितापीति, एतेन ये केचिद्योगोपधानादिकमन्तरेणापि पठनपाठनादिकं कुर्वन्ति ते तृणादिदानाभावेन दृश्यमानशरीरशेषमात्रांगां दुहन्तीति बोध्या इत्यपि ज्ञापितमिति दार्शन्तिकयोजनेति गाथार्थः ॥५४॥ अथोक्तं सूत्रं क्कोपलभ्यते इति दर्शयति
MainRNIRMIR ahimilindanilmimithilimATTRAINIPATHA HinIRSANARASINIMIRITERINKINAARIMARITHALUMAMATERIAASTHANIM
L
॥४२॥
Jan Education Intebon
For Personal and Private Use Only
www.
byorg