________________
तीर्थस्वरूपं
श्रीनवचनपरीक्षा १विश्रामे ॥३८॥
मांसादीनि, तथा तीर्थकुपाक्षिकयोरपीतिगाथार्थः ॥४४॥ अथोपसंहरनेव प्रथमं तीर्थस्वरूपप्ररूपणे हेतुमाह| एवं तित्यसरूवं परूविअंतं पसंगओ पढम। जं जउ भणि सका कुवखिआ बाहिरा समुहं॥४५॥ | 'तत्' तस्मात्कारणात्प्रसङ्गतः "पढमिल्लुआण उदये" इत्यादिनवमगाथायां कुपाक्षिकाः केचित् तीर्थान्निर्गता इति तीर्थस्वरूप-1 |निरूपणं प्रसङ्गत आगतमतः प्रथमम्-आदौ तीर्थस्वरूपं 'प्ररूपितं' निदर्शितं, यद्-यस्मात्कारणाद्यतस्तीर्थात् कुपाक्षिकाः 'खवणये| त्यादिगाथोद्दिष्टाः समुखं बाह्या भणितुं शक्या भवन्तीति, तीर्थस्वरूपापरिज्ञाने च कुपाक्षिकाणांबायत्वं कुतो भण्यते इति प्रथम | तीर्थस्वरूपनिरूपणं सप्रयोजनमितिगाथार्थः ॥४५।। अथ प्रकारान्तरेणापि तीर्थस्वरूपं निरूपयितुमुपक्रम्यतेइहमह कुपक्खपक्खं अन्भासवसेण मुणिअ परिचयती। तह तित्थासयणंपि अ कुज्जा विण्णुत्ति बुद्धीए॥४६॥
जुत्तिपयारं किंची दंसेमो जेण दीवरूवेण । तित्थातित्थसरूवं फुडं सिआ थूलमइणोऽवि ॥४७॥ तेणं कथवि अंसे पुणोवि भणणंपि दीसए इहयं । न य पुणरुत्तदोसो चिंतेअबो जमन्भासो ॥४८॥ 'इह' कुपक्षकौशिकसहस्रकिरणनाम्नि प्रकरणे 'अथेतिपूर्वापेक्षया प्रकारान्तरद्योतने, कुपक्षपक्षमभ्यासवशेन-'पुनःपुनः करणमभ्यास' इति वचनात् पुनः पुनस्तत्स्वरूपश्रवणेन 'ज्ञात्वा' सम्यक् पर्यालोच्य 'परित्यजतु,' एकशःश्रवणेन सहसा तत्यागासंभ| वात् , संभवे वा कदाचित्तदभिमुखीभवनस्यापि संभवे अविमृश्य त्यक्तमिति पश्चात्तापस्यापि कस्यापि संभवो दुर्निवारोऽतः पुनः पुनः श्रवणेनाभ्यस्य त्यागे खमेऽपि प्रागुक्तदोषासंभवः, तथा तीर्थाश्रयणमपि चाभ्यासवशेन कृतं सत् सुरसमूहेनापि ततश्चालपितुमशक्यम् , अतस्तत्राप्यभ्यासःश्रेयानेवेति तीर्थाश्रयणमप्यभ्यासवशेन विज्ञः कुर्यादितिबुद्ध्या हेतुभूतया युक्तिप्रकारं किश्चिद्दर्श
॥३०॥
Jan Education
For Personal and Private Use Only
www.jainelibrary.org