SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ तीर्थस्वरूपं श्रीनवचनपरीक्षा १विश्रामे ॥३८॥ मांसादीनि, तथा तीर्थकुपाक्षिकयोरपीतिगाथार्थः ॥४४॥ अथोपसंहरनेव प्रथमं तीर्थस्वरूपप्ररूपणे हेतुमाह| एवं तित्यसरूवं परूविअंतं पसंगओ पढम। जं जउ भणि सका कुवखिआ बाहिरा समुहं॥४५॥ | 'तत्' तस्मात्कारणात्प्रसङ्गतः "पढमिल्लुआण उदये" इत्यादिनवमगाथायां कुपाक्षिकाः केचित् तीर्थान्निर्गता इति तीर्थस्वरूप-1 |निरूपणं प्रसङ्गत आगतमतः प्रथमम्-आदौ तीर्थस्वरूपं 'प्ररूपितं' निदर्शितं, यद्-यस्मात्कारणाद्यतस्तीर्थात् कुपाक्षिकाः 'खवणये| त्यादिगाथोद्दिष्टाः समुखं बाह्या भणितुं शक्या भवन्तीति, तीर्थस्वरूपापरिज्ञाने च कुपाक्षिकाणांबायत्वं कुतो भण्यते इति प्रथम | तीर्थस्वरूपनिरूपणं सप्रयोजनमितिगाथार्थः ॥४५।। अथ प्रकारान्तरेणापि तीर्थस्वरूपं निरूपयितुमुपक्रम्यतेइहमह कुपक्खपक्खं अन्भासवसेण मुणिअ परिचयती। तह तित्थासयणंपि अ कुज्जा विण्णुत्ति बुद्धीए॥४६॥ जुत्तिपयारं किंची दंसेमो जेण दीवरूवेण । तित्थातित्थसरूवं फुडं सिआ थूलमइणोऽवि ॥४७॥ तेणं कथवि अंसे पुणोवि भणणंपि दीसए इहयं । न य पुणरुत्तदोसो चिंतेअबो जमन्भासो ॥४८॥ 'इह' कुपक्षकौशिकसहस्रकिरणनाम्नि प्रकरणे 'अथेतिपूर्वापेक्षया प्रकारान्तरद्योतने, कुपक्षपक्षमभ्यासवशेन-'पुनःपुनः करणमभ्यास' इति वचनात् पुनः पुनस्तत्स्वरूपश्रवणेन 'ज्ञात्वा' सम्यक् पर्यालोच्य 'परित्यजतु,' एकशःश्रवणेन सहसा तत्यागासंभ| वात् , संभवे वा कदाचित्तदभिमुखीभवनस्यापि संभवे अविमृश्य त्यक्तमिति पश्चात्तापस्यापि कस्यापि संभवो दुर्निवारोऽतः पुनः पुनः श्रवणेनाभ्यस्य त्यागे खमेऽपि प्रागुक्तदोषासंभवः, तथा तीर्थाश्रयणमपि चाभ्यासवशेन कृतं सत् सुरसमूहेनापि ततश्चालपितुमशक्यम् , अतस्तत्राप्यभ्यासःश्रेयानेवेति तीर्थाश्रयणमप्यभ्यासवशेन विज्ञः कुर्यादितिबुद्ध्या हेतुभूतया युक्तिप्रकारं किश्चिद्दर्श ॥३०॥ Jan Education For Personal and Private Use Only www.jainelibrary.org
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy