SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ श्रीप्रव शाखाकुला| दिविचारः चनपरीक्षा न पुनः स्वयमेव मूरिः स्यात् , यदागमः-"राया न होइ सयमेव धारंतो चामराडोवि"त्ति श्रीउपदे। सूरिपरम्परादृष्टान्तमाह"सोहम्माउ"त्ति श्रीसुधर्मतो जम्बूः, श्रीसुधर्मस्वामिना निजपट्टे श्रीजम्बूस्वामी स्थापितः,जम्बूतः प्रभवः, श्रीजम्बूस्वामिनापि श्रीप्रभवः स्वपट्टे स्थापित इत्यादि यावत्सम्प्रति श्रीविजयदानसूरिस्थापिताः श्रीहीरविजयसूरयः, एवं परिपाट्या स्थापितः सूरिः सरिरुच्यते, न पुनर्लुम्पाकादिषु कुपाक्षिकेषु विकल्पिता अपीति गाथार्थः॥२०॥ अथ सूरिसंततयोऽपि बढयो भवन्ति, तत्र | सर्वा अप्यच्छिन्नं तीर्थं न वेति शङ्कायां तीर्थव्यवस्थापनायां गतिमाह सूरीण संतईओ साहाकुलसनिआउणेगविहा। तासुवि एगा वित्थं सेसा पुणऽणाइसंताओ॥२१॥ सूरीणां शाखाकुलानि 'चत्तारि साहाउ चत्तारि कुलाई' इत्यागमवचनात् संज्ञा-नाम जाता यासां ताः शाखाकुलसंज्ञिताः अनेकविधाः-अनेकप्रकाराः संततयः संभवन्तीति गम्यं, तास्वप्येका संततिस्तीर्थ,श्रीसुधर्मखामितो दुष्प्रसहं यावदच्छिन्ना संततिरेकैव तीर्थ भवतीत्यर्थः, शेषाः पुनरनादिसान्ताः,तीर्थकरशिष्यादारभ्याच्छिन्नं प्रवृत्तिमत्त्वेनानादित्वं, विवक्षितं कालमधिकृत्य तथाविधाचारवतां समुदायस्यानादिसिद्धत्वं वा,सान्तत्वं च यावत्तीर्थवर्तित्वाभावात् ,अर्वागेव पर्यवसानादिति गाथार्थः॥२१॥अथ यत एवं तत आह तं थेरावलिभणि साहापमुहं तुसंपई सत्वं । नागिंदचंदनिवुइविजाहरएसु चंदकुलं ॥२२॥ यतः शेषाः संततयोऽनादिसांतास्तत एव स्थविरावलीभणितं-पर्युषणाकल्पस्थविरावल्यां भणितं 'शाखाप्रमुखं' शाखाकुलादिक सर्व संप्रति नास्ति, तेषां च शाखादीनामनादित्वे सान्तत्वमेव सिद्धं, ननु 'नागभूतं सोमभूत'मित्यादिनाम्ना सादित्वे सिद्ध कथमनादित्वमितिचे , उच्यते, अत्राचारमधिकृत्यानादित्वमुक्तलक्षणमभ्युपगतं, तस्य च तीर्थकृच्छिष्यात्प्रवृत्तस्य नागकुलादाबप्य ॥२७॥ Iain Education Interno For Personal and Private Use Only www. byorg
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy