________________
श्रीप्रव
शाखाकुला| दिविचारः
चनपरीक्षा
न पुनः स्वयमेव मूरिः स्यात् , यदागमः-"राया न होइ सयमेव धारंतो चामराडोवि"त्ति श्रीउपदे। सूरिपरम्परादृष्टान्तमाह"सोहम्माउ"त्ति श्रीसुधर्मतो जम्बूः, श्रीसुधर्मस्वामिना निजपट्टे श्रीजम्बूस्वामी स्थापितः,जम्बूतः प्रभवः, श्रीजम्बूस्वामिनापि श्रीप्रभवः स्वपट्टे स्थापित इत्यादि यावत्सम्प्रति श्रीविजयदानसूरिस्थापिताः श्रीहीरविजयसूरयः, एवं परिपाट्या स्थापितः सूरिः सरिरुच्यते, न पुनर्लुम्पाकादिषु कुपाक्षिकेषु विकल्पिता अपीति गाथार्थः॥२०॥ अथ सूरिसंततयोऽपि बढयो भवन्ति, तत्र | सर्वा अप्यच्छिन्नं तीर्थं न वेति शङ्कायां तीर्थव्यवस्थापनायां गतिमाह
सूरीण संतईओ साहाकुलसनिआउणेगविहा। तासुवि एगा वित्थं सेसा पुणऽणाइसंताओ॥२१॥ सूरीणां शाखाकुलानि 'चत्तारि साहाउ चत्तारि कुलाई' इत्यागमवचनात् संज्ञा-नाम जाता यासां ताः शाखाकुलसंज्ञिताः अनेकविधाः-अनेकप्रकाराः संततयः संभवन्तीति गम्यं, तास्वप्येका संततिस्तीर्थ,श्रीसुधर्मखामितो दुष्प्रसहं यावदच्छिन्ना संततिरेकैव तीर्थ भवतीत्यर्थः, शेषाः पुनरनादिसान्ताः,तीर्थकरशिष्यादारभ्याच्छिन्नं प्रवृत्तिमत्त्वेनानादित्वं, विवक्षितं कालमधिकृत्य तथाविधाचारवतां समुदायस्यानादिसिद्धत्वं वा,सान्तत्वं च यावत्तीर्थवर्तित्वाभावात् ,अर्वागेव पर्यवसानादिति गाथार्थः॥२१॥अथ यत एवं तत आह
तं थेरावलिभणि साहापमुहं तुसंपई सत्वं । नागिंदचंदनिवुइविजाहरएसु चंदकुलं ॥२२॥ यतः शेषाः संततयोऽनादिसांतास्तत एव स्थविरावलीभणितं-पर्युषणाकल्पस्थविरावल्यां भणितं 'शाखाप्रमुखं' शाखाकुलादिक सर्व संप्रति नास्ति, तेषां च शाखादीनामनादित्वे सान्तत्वमेव सिद्धं, ननु 'नागभूतं सोमभूत'मित्यादिनाम्ना सादित्वे सिद्ध कथमनादित्वमितिचे , उच्यते, अत्राचारमधिकृत्यानादित्वमुक्तलक्षणमभ्युपगतं, तस्य च तीर्थकृच्छिष्यात्प्रवृत्तस्य नागकुलादाबप्य
॥२७॥
Iain Education Interno
For Personal and Private Use Only
www.
byorg