SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ स्वरूपं श्रीप्रव एवंविहसिद्धंते खयभावे वट्टमाणओ तित्थं । न खओवसमे भावे तित्थंपि हविज जिणभणि ॥१७॥ तीर्थस्य चनपरीक्षा येषां सिद्धान्तोऽपि प्रमाणं तेषां सरिपरिपाटी-आचार्यपरम्परा नियमात् प्रमाणं भवेत् तत्र विशेषणद्वारा हेतुमाह-'जं सोवि'॥२५॥ त्ति यद्-यसात् सोऽपि-सिद्धान्तोऽपि 'परम्परामूलः' परम्परा-आचार्यपरिपाटी मूलं यस्य स तथा, आत्मागमानन्तरागमपरम्परा जिनपूज्यगमलक्षणानामागमानां मध्ये आद्ययोर्गणधरशिष्यान्तत्वात् संप्रति परम्परागमस्यैव विद्यमानत्वाद् , एवंविधसिद्धान्ते परम्परागमे ताच 'क्षयमा 'क्षायिकभावे' वर्तमानात्पुरुषात् तीर्थं भवेत् केवलज्ञानवतस्तीर्थकरातीर्थ भवेत् , यदागमः-"खइअंमि वट्टमाणस्स | निग्गयं भगवओ जिणवरस्स। भावे खओवसमिए वट्टमाणेहिं तं गहि ॥१॥"ति श्री आ०नि०। नेति पुनरध्याहारात्, न पुनः क्षयोपशमभावे, वर्तमानादिति प्रागुक्तमत्रापि ग्राह्यं, तीथं भवेदिति जिनमणितं-तीर्थकरेणोक्तलक्षणे सिद्धान्ते निगदितम् ,एतेनासामिः सिद्धान्तमनुसृत्य तीर्थमुद्धृतमिति कुपाक्षिककदाशाऽपि परास्ता,तेषां परम्पराया अभावात् सिद्धान्तस्यैवासंभवात् ,प्रामाण्यसंभवे च स्वमतोच्छेदापत्तेः, तत्र युक्तिरुक्ता वक्ष्यते चेति गाथार्थः॥१६-१७॥ अथासद्विकल्पितसाध्वादिसमुदायोऽपि तीर्थ भविष्यतीति कुपाक्षिककदाशावल्लीविनाशाय हिमानीकल्पामन्तयुक्तिं सूचयन्नेव तीर्थतीर्थकरयोरन्योऽन्यं संबन्धस्वरूपमाह तित्थं खलु तित्थंकरनमंसिअं तेण तित्थकरपुजं । सक्काइदेवसक्खं तेणं सत्वेसिमवि पुजं ॥१८॥ खलुरवधारणे, तीर्थ तीर्थकरनमस्थितमेव तेन तीर्थकरपूज्यं, तच्च कथं नमस्यितं?, 'नमो तित्थस्से'त्यादिवचनेन, शक्रादिदेवसमक्षं-देवेन्द्रादिसकलजनसमक्षमित्यर्थः, यदागमः-"तित्थपणामं काउं कहेइ साधारणेण सद्देण | सन्वेसि सत्ताणं जोअणनीIA | गणिा भयवं ॥१॥" श्री आ०नि० येन कारणेन तीर्थकरपूज्यं तीर्थ तेन कारणेन सर्वेषामपि पूज्य, पूज्यपूज्यत्वाद्, अत्र ||॥२५॥ For Per and Private Use Only
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy