SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ।।२३ ॥ MARATHIMITRImand धर्मोपदेशे जिनस्यापि-तीर्थकृतोऽपि श्रवणमनादिपरिपाटी,जिनस्यापि धर्मश्रवणमनादिप्रवाहतः समागतम् अत एवान्येभ्यो भन्येभ्यः। श्रावयति जिनेन्द्र इति, एतेन 'सयंसंबुद्धाण'मितिवचनात् श्रुतधर्मस्थानादितोऽच्छिन्नपरम्परागतत्वमेव स्यादित्येवं नियमो नास्तीति धर्मोपदेशः पराशंकापि व्युदस्ता, एतत्पदमिह जन्मनि परोपदेशनिरपेक्षत्वसूचकं, प्राग्भवसंबन्धिनोच्छिन्नस्य श्रुतस्य विद्यमानत्वात् , तथा प्रथमबोधिकालेऽपि तीर्थजीवाः गुरूपदेशेन धर्मप्राप्तिभाजोऽपि सुखबोधिभाक्त्वात् स्वयंसंबुद्धा इत्युपचर्यन्ते, यथा पच्यते ओदनः | स्वयमेवेति वचनं, न पुनः प्राग्जन्मन्यपि सर्वथा परोपदेशाभाव एव,नयसारजन्मनि श्रीमहावीरजीवस्य गुरूपदेशेनैव बोधिलाभात, यदागमः-"दाणन्न पंथणयणं अणुकंप गुरूण कहण सम्मत्तं । सोहम्मे उबवण्णो पलिआउ सुरो महिड्ढीउ ॥१॥त्ति श्रीआव० निः । ननु श्रुतधर्मस्यानादिमत्वमवधिज्ञानेनापि संभवति किं जातिस्मरणेनेति चेत् , उच्यते, नरकादुत्पन्नस्य तीर्थकृतस्तथाविधावधिजानानभतपदार्थाभावाद् अवधिज्ञानापेक्षया जातिस्मरणस्य भूयःकालगोचरत्वाच्च जातिस्मरणेनैव श्रुतधर्मस्याच्छिन्नपरम्परेति । अत एवागमोऽपि 'जाईसरो अ भवयं अप्परिवडिएहिं तीहिं णाणेहिन्ति प्रागुक्तः, एतच्चूर्णौ च जातिसरणमेव हेतः, तस्य बाल्यावस्थानुभूतवस्तुपरिज्ञानवजन्मान्तरानुभूतवस्तुपरिज्ञानरूपत्वाद् , यदुक्तम्-"चालकताणुस्सरणं तिव्वक्खओवसमभावजुत्तस्स । जह कस्सह बुड्ढस्सवि जाइस्सरणं तहा कि न? ॥१॥ इति धर्मसंग्र० तत्वृत्तियेथा-कस्यापि पुंसो वृद्धस्यापि तीव्रक्षयोपशमयुक्तस्य बाल्यावस्थायामपि यत्कृतं तस्यानुस्मरणं भवति, तथा जातिस्मरणमपि, यदुक्तम्-इह लोके जातिस्मरणमपि अनेकभवम-अनेकभवविषयकमपि केषांचिदसुमतामवितथार्थ दृश्यते इति धर्मसं०४६ पत्रे इति गाथार्थः॥१३॥ अथ धर्मस्य श्रवणश्रावणयोरनाद्यच्छिन्नपरम्परां दृष्टान्तः समर्थयन् गाथामाह D२३॥ Jan Education International For Personal and Private Use Only
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy