SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ श्रीप्रबचनपरीक्षा ॥२१॥ तीर्थस्वरूपं INDIANRNA RAND नन्यस्तीर्थकरानन्यः-तीर्थकर एव ततो भवेत , व्युच्छिन्नं तीर्थ तीर्थकर एव व्यवस्थापयति, नान्य इति गाथार्थः॥१०॥ अथ तीर्थकरोऽपि पूर्वभवायातो यः कश्चिजीवो भवति उत जीवविशेषो वेत्याहNI तित्थयरो पुण तित्थंकरआणाराहणेण पुवभवे । अजिअजिणनामजुओ उप्पजइ सोहिजाइसरो॥११॥ तीर्थकरः पुनस्तीर्थकराज्ञाराधनेन पूर्वभवेऽर्जितजिननामकर्मयुत उत्पद्यते, प्राग्भवे तीर्थंकराराधनजन्यतीर्थकरनामसत्ताकस्तीथकरत्वेनोत्पद्यते, सोऽपि सावधिजातिस्मः -जातिस्मरणावधिज्ञानयुतः, उक्तं च-"जाईसरोअभयवं अप्परिवडिएहिं तीहि णाणेहिं"ति श्रीआ०नि०,एवंविधजीवविशेषस्तीर्थकरतयोत्पद्यते,न पुनर्यः कश्चिदितिगाथार्थः॥११॥अथोक्तस्वरूपोऽपि जीवः किंपर्यायमापन्नस्तीर्थ प्रवर्तयतीत्याहसोवि अ केवलणाणी देवत्तं पाविऊण पुण्णजसो। पढमाए देसणाए ठविज तित्थंति तित्थयरो ॥१२॥ सोऽपि-पूर्वभवार्जिततीर्थकरनामसत्ताकोऽपि च पुनः केवलज्ञानी सन्-उत्पन्नकेवलज्ञानः सन् देवत्वं प्राप्य-स्वयं देवस्वरूपयुक्तो, न पुनर्गुरुत्वं, तच्च परायतं, यतो गुरुत्वं गणधराणां देवायत्तं जंबूस्वाम्यादीनां च गुर्वायत्तमित्युभयथापि परायत्तमेव गुरुत्वम्,अत एव तीर्थकृतो हि चरणप्रतिपस्यवसरे 'करेमि सामाइमित्याधुच्चरन्ति, शेषास्तु करेमि भंते ! सामाइअमित्यादि, सोऽपि किंलक्षणः -पुण्ययशाः, त्रैलोक्यं व्याप्याद्वितीययशस्वीत्यर्थः, प्रथमायां देशनायां-केवलज्ञानोत्पत्त्यनन्तरं या प्रथमा देशना तस्यामेव तीर्थ | स्थापयति, यत्तु श्रीमहावीरस्य द्वितीयदेशनायां तीर्थव्यवस्थितिस्तदाश्चर्यमिति न दोष इति, अमुना प्रकारेण तीर्थकरः स्यादिति | गाथार्थः ॥१२॥ अथ यदि केवलज्ञानी तर्हि जातिस्मरणादिना किं प्रयोजनमित्याह U SARAININEPATNAMUNDAR For Person and Private Use Only
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy