________________
श्रीप्रबचनपरीक्षा ॥२१॥
तीर्थस्वरूपं
INDIANRNA
RAND
नन्यस्तीर्थकरानन्यः-तीर्थकर एव ततो भवेत , व्युच्छिन्नं तीर्थ तीर्थकर एव व्यवस्थापयति, नान्य इति गाथार्थः॥१०॥ अथ तीर्थकरोऽपि पूर्वभवायातो यः कश्चिजीवो भवति उत जीवविशेषो वेत्याहNI तित्थयरो पुण तित्थंकरआणाराहणेण पुवभवे । अजिअजिणनामजुओ उप्पजइ सोहिजाइसरो॥११॥
तीर्थकरः पुनस्तीर्थकराज्ञाराधनेन पूर्वभवेऽर्जितजिननामकर्मयुत उत्पद्यते, प्राग्भवे तीर्थंकराराधनजन्यतीर्थकरनामसत्ताकस्तीथकरत्वेनोत्पद्यते, सोऽपि सावधिजातिस्मः -जातिस्मरणावधिज्ञानयुतः, उक्तं च-"जाईसरोअभयवं अप्परिवडिएहिं तीहि णाणेहिं"ति श्रीआ०नि०,एवंविधजीवविशेषस्तीर्थकरतयोत्पद्यते,न पुनर्यः कश्चिदितिगाथार्थः॥११॥अथोक्तस्वरूपोऽपि जीवः किंपर्यायमापन्नस्तीर्थ प्रवर्तयतीत्याहसोवि अ केवलणाणी देवत्तं पाविऊण पुण्णजसो। पढमाए देसणाए ठविज तित्थंति तित्थयरो ॥१२॥
सोऽपि-पूर्वभवार्जिततीर्थकरनामसत्ताकोऽपि च पुनः केवलज्ञानी सन्-उत्पन्नकेवलज्ञानः सन् देवत्वं प्राप्य-स्वयं देवस्वरूपयुक्तो, न पुनर्गुरुत्वं, तच्च परायतं, यतो गुरुत्वं गणधराणां देवायत्तं जंबूस्वाम्यादीनां च गुर्वायत्तमित्युभयथापि परायत्तमेव गुरुत्वम्,अत एव तीर्थकृतो हि चरणप्रतिपस्यवसरे 'करेमि सामाइमित्याधुच्चरन्ति, शेषास्तु करेमि भंते ! सामाइअमित्यादि, सोऽपि किंलक्षणः -पुण्ययशाः, त्रैलोक्यं व्याप्याद्वितीययशस्वीत्यर्थः, प्रथमायां देशनायां-केवलज्ञानोत्पत्त्यनन्तरं या प्रथमा देशना तस्यामेव तीर्थ | स्थापयति, यत्तु श्रीमहावीरस्य द्वितीयदेशनायां तीर्थव्यवस्थितिस्तदाश्चर्यमिति न दोष इति, अमुना प्रकारेण तीर्थकरः स्यादिति | गाथार्थः ॥१२॥ अथ यदि केवलज्ञानी तर्हि जातिस्मरणादिना किं प्रयोजनमित्याह
U SARAININEPATNAMUNDAR
For Person and Private Use Only