SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ॥ १६ ॥ Jain Educationa Inte वनभीत्या अभ्युपगता, तद्भीत्यैव 'हवइ मंगल' मित्यप्यभ्युपगन्तव्यं, तीर्थाद्वहिर्भवनभीतेरुभयत्रापि तौल्यात् । किंच चतुर्थी तावत् श्रीकालकसूरिणा प्रवर्त्तितेति जगद्विश्रुतेति निश्चयेऽपि साऽभ्युपगता 'हवइ मंगल' मिति युगप्रधानेनागमव्यवहारिणा श्रीवज्रस्वा| मिना कृतमित्यसदेव बुद्ध्या विकल्प्य नाङ्गीकृतमिति कः कीदृशो भवतां गुरुर्मिलित इत्यङ्गुल्यग्रेण दर्शयन्तु तदीयं दर्शनं तु वयमपि समीहामहे । एतेन श्रीपार्श्वनाथसन्तानीयस्य केशिकुमारस्यापत्यानामस्माकं परम्परायातो 'होइ मंगल' मिति पाठः श्रीवी| रतीर्थादपि पुरातनः केनापि पराकर्तुं न शक्यते इति मुधाभिमानोऽपि निरस्तः, “ जे अजत्ताए समणा निग्गंथा विहरंति ते | सोहम्मावच्चि "त्ति प्रवचनवचनात् केशिकुमारापत्यत्वपूत्करणे गौरवाभावात्, श्रीकेशिकुमारेणापि श्रीगौतमपार्श्वे पञ्चमहाव्रतोच्चा| रादिना श्रीवीरतीर्थमेव प्रतिपन्नं, तीर्थं च श्रीवीरेण श्रीसुर्मखामिन एवानुज्ञातं, तस्मात् तीर्थांतर्भवनेच्छवः श्रीसुधर्मस्वाम्यपत्यत्वभव - | नमेवात्मनः ख्यापयन्तु, श्रीपार्श्वनाथतीर्थिकभवने प्रयोजनाभावात् । किंच-केशिकुमारापत्यानि यदि संविग्नाः स्थविरा अभविष्यन् तर्हि श्रीभद्रबाहुस्वाम्यादयः स्थविरावल्यादौ तन्नामान्यप्युदकीर्तयिष्यन्, तानि च लेशतोऽपि नोत्कीर्तितानि, तस्माच्छ्री केशिकुमारसंतानव्यतिकरः श्रीगौतमवत्संजात इति संभाव्यते, ननु यदुक्तं 'हवइ मंगल' मित्यनङ्गीकारे तीर्थबाह्यता स्यात् तदयुक्तं, केशिकुमारापत्यानां 'होड़ मंगलिकास्तीर्थ' मित्युच्यमाने साम्प्रतीनागमस्यैवामान्यता स्यादिति महद्बाधकं, तत्कथमिति चेच्छृणुत, तीर्थद्वयानुवृत्तेरसंभवो भवतामपि सम्मतः, तथा च यदि होइमांगलिकास्तीर्थं तर्हि हवइमांगलिकानामतीर्थत्वापत्त्या श्रीवज्रस्वाम्यादीनाममान्यता स्यात्, तदमान्यतायां च श्रीभद्रबाहुस्वामिप्रभृतिप्रणीतानां श्री आवश्यक निर्युक्त्यादीनामप्यमान्यता स्फुटैव, यतस्तत्र 'तं वयररिसिं नम॑सामि 'त्ति वचनेन श्री स्वामी महानुभावतया वर्णितः सर्वसम्मतः, तस्मादनन्यगत्या होइमांगलिकानां For Personal and Private Use Only प्रार्श्वापत्यवादनिरासः ॥ १६ ॥ www.jainelibrary.org
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy