________________ श्रीप्रवचनपरीक्षा ५विश्रामे // 464 // अथेह शेषप्रसिद्धोत्सूत्रज्ञापनाय गतिमाह स्तनिकमतपुषिणमपखिअपच्छाइरिआपमुहाई जाइ इअराइं। ताइंचिअतिअ(तियचउ)विस्सामुत्ताई इहंपिनेआई॥५६॥ शिक्षा पूर्णिमापाक्षिकं पश्चादीर्या श्रावकाणां सामायिके इत्यादीनि यान्युत्सूत्राणि तानि तृतीयचतुर्थविश्रामोक्तानीहापि ज्ञेयानीति | गाथार्थः // 56 / / अथ चतुर्थविश्रामोपसंहारमाहएवं कुवाखकोसिअ० कहिओ इह पंचमोथणिओ॥५७|| नवहत्थकायरायं०॥५८॥ इअसासणउदयगिरि० // 59 // ____ एवं-प्रागुक्तप्रकारेण कुपक्षकौशिकसहस्रकिरणे उदयं प्राप्ते चक्खुत्ति-चक्षः स्वकीयलोचनं तस्य यः प्रभावो-महिमा नीला-10 दिवस्तुग्रहणशक्तिस्तेन रहितो-विकलः पञ्चमः स्तनिकः-आञ्चलिकः कथितः, अयं भावः-उदिते हि सहस्रकिरणे यथा कौशिको निजचक्षुःप्रभावरहितो भवति,अयं जगत्स्वभावः यत्तामसकुलस्य सूर्यकिरणा अतिश्यामतया भासन्ते, यदाह श्रीसिद्धसेनदिवाकरः -"सद्धर्मवीज." तथा कुपक्षकौशिकसहस्रकिरणे कुपक्षाणां पुरस्तादुद्भाविते कुपाक्षिकविशेषः पल्लविकोऽपि निजचक्षुः-कुश्रद्धानरूपा कुदृष्टिस्तत्प्रभावरहितो भवति-तस्य स्वमतिविकल्पिताः कुयुक्तयो न स्फुरन्ति, यद्वा कुदृष्टिरेव सुदृष्टिर्भवतीत्येवं स्तनिको भणित | इति गाथार्थः।।५७।। अथायं स्तनिकः कस्मिन् संवत्सरे कस्मिश्च गुरौ विद्यमाने सत्यस्मिन् प्रकरणे भणित इति प्रदर्शनार्थ गाथामाहव्याख्या प्रथमविश्रामोक्ता बोध्या।।५८|| अर्थतत्प्रकरणकर्तृनामगर्भितामाशिरभिधायिकां गाथामाह-अत्रापि व्याख्या प्राग्वत्॥५९॥ इअ कुवावकोसिअसहस्सकिरणमि० अंचलिअमयनिराकरणनामा पंचमो विस्सामो सम्मत्तो॥ इति कुपक्षकोशिकसहस्रकिरणे प्रवचनपरीक्षापरनाम्नि स्तनिकनिराकरणः पञ्चमो विश्रामः समाप्तः // 464 // Jan Education Interbon For Personal and Private Use Only www.jainelibrary.org