SearchBrowseAboutContactDonate
Page Preview
Page 498
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ५विश्रामे // 464 // अथेह शेषप्रसिद्धोत्सूत्रज्ञापनाय गतिमाह स्तनिकमतपुषिणमपखिअपच्छाइरिआपमुहाई जाइ इअराइं। ताइंचिअतिअ(तियचउ)विस्सामुत्ताई इहंपिनेआई॥५६॥ शिक्षा पूर्णिमापाक्षिकं पश्चादीर्या श्रावकाणां सामायिके इत्यादीनि यान्युत्सूत्राणि तानि तृतीयचतुर्थविश्रामोक्तानीहापि ज्ञेयानीति | गाथार्थः // 56 / / अथ चतुर्थविश्रामोपसंहारमाहएवं कुवाखकोसिअ० कहिओ इह पंचमोथणिओ॥५७|| नवहत्थकायरायं०॥५८॥ इअसासणउदयगिरि० // 59 // ____ एवं-प्रागुक्तप्रकारेण कुपक्षकौशिकसहस्रकिरणे उदयं प्राप्ते चक्खुत्ति-चक्षः स्वकीयलोचनं तस्य यः प्रभावो-महिमा नीला-10 दिवस्तुग्रहणशक्तिस्तेन रहितो-विकलः पञ्चमः स्तनिकः-आञ्चलिकः कथितः, अयं भावः-उदिते हि सहस्रकिरणे यथा कौशिको निजचक्षुःप्रभावरहितो भवति,अयं जगत्स्वभावः यत्तामसकुलस्य सूर्यकिरणा अतिश्यामतया भासन्ते, यदाह श्रीसिद्धसेनदिवाकरः -"सद्धर्मवीज." तथा कुपक्षकौशिकसहस्रकिरणे कुपक्षाणां पुरस्तादुद्भाविते कुपाक्षिकविशेषः पल्लविकोऽपि निजचक्षुः-कुश्रद्धानरूपा कुदृष्टिस्तत्प्रभावरहितो भवति-तस्य स्वमतिविकल्पिताः कुयुक्तयो न स्फुरन्ति, यद्वा कुदृष्टिरेव सुदृष्टिर्भवतीत्येवं स्तनिको भणित | इति गाथार्थः।।५७।। अथायं स्तनिकः कस्मिन् संवत्सरे कस्मिश्च गुरौ विद्यमाने सत्यस्मिन् प्रकरणे भणित इति प्रदर्शनार्थ गाथामाहव्याख्या प्रथमविश्रामोक्ता बोध्या।।५८|| अर्थतत्प्रकरणकर्तृनामगर्भितामाशिरभिधायिकां गाथामाह-अत्रापि व्याख्या प्राग्वत्॥५९॥ इअ कुवावकोसिअसहस्सकिरणमि० अंचलिअमयनिराकरणनामा पंचमो विस्सामो सम्मत्तो॥ इति कुपक्षकोशिकसहस्रकिरणे प्रवचनपरीक्षापरनाम्नि स्तनिकनिराकरणः पञ्चमो विश्रामः समाप्तः // 464 // Jan Education Interbon For Personal and Private Use Only www.jainelibrary.org
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy