________________
स्तनिकमतशिक्षा
श्रीग्रवचनपरीक्षा ५विश्राम ॥४६॥
ANNELHIPilims HULOPARIHA
स्कृष्टं वा श्रेयो-मङ्गलं, कुपाक्षिकमार्गाश्रयणापेक्षयाऽन्यतीर्थिकमार्गाश्रयणं सुन्दरमेवेतिगाथार्थः।।५३।। अथ तत्र दृष्टान्तमाह
जह नाम कोइ दुहगो चिच्चाऽमियभायणं तु महुरंपि । विसमवि चइउं चउरो भक्खतो मिच्छकंदाइ ॥५४॥ । यथा नामेति कोमलामन्त्रणे दुर्भगोऽमृतभाजनं-पीयूषपात्रं तु त्यक्त्वा मधुरमपि विषं त्यक्त्वा म्लेच्छकन्दादि-लशुनादि भक्षयन् चतुरो भवति,यद्यपि लशुनादिभक्षणं कुलीनानां निन्यं दुर्गन्धदुःस्वाद्यं भक्षितुमनुचितं, विषं तु किंचिन्नालिकेरकर्पूरादिसंयोगजन्यं सुस्वाद्यं सुगन्धि सुवर्ण च भवति, तथापि तथाविधमपि विषं त्यक्त्वा, अपिरेवार्थे व्यवहितः संबध्यते, त्यक्त्वैव तुच्छभक्षणीयमपि तथाविधं लशुनं भक्षयन् न जीवितव्यान्मुच्यते,तथा 'जीवन्नरो भद्रशतानि पश्यतीति न्यायात् पुनरपि स सुभोजनं लभते, तथाऽन्यतीथिकः कश्चित्तथाविधोऽपि इह परत्र वा बोधि लभते, अभिनिवेशी तु नियमाद्दुर्लभबोध्येव, यदागमः--"पंचहिं ठाणेहिं जीवा दुल्लहबोहिअत्ताए कम्मं पकरेंति, तं०-अरहताणं अवण्णं वयमाणे १ अरहंतपण्णत्तस्स धम्मस्स अव०२ आयरिअउवज्झायाणं अ०३ चाउवण्णस्स संघस्स अ०४ विविक्कतववंभचेराण देवाणं अ०५" इति श्रीस्थानाङ्गे, अत्र त्वेकस्याप्यवर्णवादेन दुर्लभबोधिता भणिता,उत्सूत्रभाषी तु युगपत्सर्वेषामप्यवर्णवादीति प्रागुक्तमिति गाथार्थः॥५४।। अथोत्सूत्रमार्गाश्रयणापेक्षया श्रयोऽन्यतीर्थिकतीर्थाश्रयणमित्यत्रापि दृष्टान्तमाह
तेणेव जिणवरेणं जइलिंगधरो अकजकजकरो । तम्हा चइउंलिंगं सुसावगो सुंदरो भणिओ॥१५॥ येन कारणेन प्रागुक्तं तेनैव कारणेन यदि यतिलिङ्गधरो अकार्यकार्यकरः-अब्रह्मसेवाद्यासक्तः, तस्मात्कारणाद्यतिलिङ्गं त्यक्त्वा सुश्रावकः शोभन इति जिनवरेण भणितः,अयं भावः शोभनः, यतः-"नय पवयणुड्डाहकरे कंठग्गयपाणसेसेऽवि"त्ति प्रवचनवचः, तथा यदि मिथ्यात्वं तूभयोरप्यावश्यकं तद्युत्सूत्रभापणं हि तीर्थस्य महाशातना, तत्परित्यागेनैव तच्छोभनमिति गाथार्थः ॥५५॥
RASHNA
BHAIRLINESHARIHARISHAN MAHILA
॥४६३॥
Jan Education Internation
For Personal and Private Use Only
www.jainelibrary.org