________________
श्रीप्रवचनपरीक्षा ५विश्रामे ॥४६२॥
जंज जेणं जेणं रूवेणं तित्यसम्मयं समए । तं तेण सरूवेणं रीअंतो तित्थमज्झत्थो ॥५१॥ स्तनिकमतसमये-जैनप्रवचने यद्यद्वस्तु येन येन रूपेण तीर्थसम्मतं-तीर्थेनाङ्गीकृतं. यथा भाद्रपदसितचतुर्थीपर्युषणा पर्वत्वेनाभ्युपगता||| शिक्षा तीर्थन,तद्वस्तु तेन स्वरूपेण रोचयन्-रुचिविषयीकुर्वन् श्रद्दधदित्यर्थः स तीर्थमध्यस्थो भवति-तीर्थान्तर्वी स्यादिति गाथार्थः॥५१॥ अथ सामान्येन तीर्थान्तर्वतित्वमभिधाय तीर्थबाह्यत्वं प्रकृतं स्तनिकमधिकृत्य विशेषेणाह--
तित्थाओ विवरीअं थणिअमय तं थणिअविवरी। एवंपि धम्मपिम्म निकारणकजउप्पत्ती ॥५२॥ तीर्थाद्विपरीतं स्तनिकमतम्-आञ्चलिकमतं 'तंपिति तीर्थमपि स्तनिकविपरीतं-स्तनिकमताद्विपरीतस्वरूपं, चरणप्ररूपणाभ्यामन्योऽन्यं प्रतिपक्षतेवेत्यर्थः, यद्यप्येकप्रतिक्षताभणनेन द्वितीयप्रतिपक्षता सिद्ध्यति तथापि बुधचन्द्रयोरिवैकपाक्षिक्या अपि प्रतिपक्षतायाः संभवात् तन्निरासार्थ उभयप्रतिपक्षता दर्शिता, स्तनिको हि तीर्थच्छायामिच्छन्नेव तीर्थ दूषयति, तीर्थं तु स्तनिकादिसमुदायस्तीर्थप्रतिपक्षभूतो दृष्ट एव संसारवृद्धिहेतुरित्युपदिशति, यदागमः-"जे जिणवयणुत्तिण्णं वयणं मासंति जे उ मण्णंति । सहिट्ठीणं तदसणंपि संसारखुढिकरं ॥१॥"ति श्रीविशेषावश्यकभाष्ये। एवमपि परस्परं प्रतिपक्षतायामपि सत्यां यदि धर्मप्रेमपरस्परं धर्मप्रीतिः स्यात्तहि निष्कारणकार्योत्पत्तिः तन्त्वादिकारणमन्तरेणापि पटादिलक्षणकार्योत्पत्तिः प्रसक्तेति गाथार्थः ।। ५२॥ | अथ स्तनिकस्य गाथात्रयेण हितमुपदिशन् प्रथमगाथामाह
तम्हा तित्थं चइ तित्याहिअमभिनिवेस महपावं । चइऊणमण्णउत्थिअतित्थासयणं परं सेअं॥५२॥
यस्मात् तीर्थप्रतिकूलता धर्मविरोधिनी तस्मात्तथाविधकर्मपरिणत्या यदि तीर्थाज्ञा कर्तुमशक्या तथाऽप्ययमुपदेशो-यत्तीर्थ त्यक्त्वा | तीथाहितं-तीर्थस्य पीडाकारि रोगकल्पमभिनिवेशं महापापं त्यक्त्वा अन्यतीर्थिकाश्रयणं-शाक्यादिदर्शनावलम्बनं परं-केवलमु- ॥४६२॥
PARTIES
SARDARDS
For Pesonand Private Use Only