________________
श्रीप्रवचनपरीक्षा ५विश्रामे ॥४६१॥
स्तनिकमत| शिक्षा
सत्यपि 'किंचेति दूपणाभ्युच्चये,आगमेऽनुक्तं-स्तनिकाभिमतागमे क्वापि नोक्तं तीर्थानुमतं-तीर्थस्य सम्मतं तत्र यथाच्छन्दः-स्वेच्छाचारी यत एवं तदेव सुन्दरमेवं च नेति मतिः,सा च मतिर्महापापं, केवलिनामपि वाचामगोचरगतिकम् ,अयं भावः-तीर्थाभिमतं तदभिमतसिद्धान्तानुक्तं चेति ज्ञात्वाऽपि सिद्धान्तोक्तकारित्वमात्मनो मन्यमानः किंचित्स्वीकरोति किंचिच्च नेति यथाच्छंदत्वं ग्राथिल्यसूचकं, तथाहि-चैत्यवन्दनकायोत्सर्गेऽष्टोच्छ्वासमान ललितविस्तगवृत्तौ श्रीहरिभद्रमूरिभिरेवोक्तं, न पुनः क्वापि तदभिमतसिद्धान्ते१ श्राद्धानामालोचनायां प्रायश्चित्तदानविधिः प्रकरणेष्वेवोक्तः२ श्राधानामीर्यापथिकादिसूत्रपठनं साधुसदृशं न सिद्धान्तोक्तं३ श्राद्धानां वन्दनके द्वादशावतविधिन सिद्धान्तोक्तः 'किइकम्मकरो हवइ साहुत्ति वचनात्४ पौपधग्रहणविधिः पारणकविधिश्च नागमोक्तः५ तथा पौषधोच्चारदण्डकविधिग्रन्थिकसामायिकविधिश्च न सिद्धान्तोक्तः५ सामायिकदण्डकोऽपि चूायुक्तो| ऽपि 'दुविहं तिबिहेण मित्येवास्ति, न पुनर्मणेणमित्यादि व्यक्तिः६ साधुसाध्वीनां मुखपोतिकाप्रतिलेखनविधिभिन्नः क्वाप्युक्तो नास्ति७ योगविधिराचार्यपदवाचकपदप्रतिष्ठाविधिः सूरिमन्त्रसाधनविधिश्चेति न सिद्धान्तोक्तः८ श्राद्धादिसमक्ष पर्युपणाकल्पकर्पणलौकिकटिप्पनकोपरिदीक्षादानपर्युषणादिवरणं चेत्यादिकं तीर्थाभिमतमेव क्रियते, न पुनः सिद्धान्तोक्त९, तथा प्रतिक्रमणमूत्र? पुक्खरवरदीर सिद्धाणं बुद्धाणं३ तृतीयादिमामायिक४ पान्यदिनपौषधः५ सिद्धान्तवृत्ति तीर्थकरादिचरित्र७ श्रीहरिभद्रसूरिप्रमुखरचितप्रकरण८ श्रीहरिभद्रमूरिप्रमुग्वगीतार्थ९ यतिप्रतिष्ठा१०आरात्रिक११ कुसुमाञ्जलि१२ जिनाग्रप्रदीप१३ चतुर्विंशतिजिनपट्टक१४ नवग्रहसंयुक्तजिनप्रतिमा१५ पञ्चकल्याणीप्रतिमा१६,क्षामणदण्डकादीनां तीर्थाभिमतानामपि सिद्धान्तानुक्तत्वेन हेतुना परित्यागवचनानि स्वपरिमितानि लिखितुमशक्यानि स्वधिया बोध्यानीति गाथार्थः।।५०॥ अथोक्तप्रकारेण स्तनिकस्योपलक्षणादन्येषामपि तीर्थमन्तरेण नान्यत्किमपि शरणमिति केन प्रकारेण तीर्थान्तर्वी स्यात् केन च तीर्थबाह्य इति बिभणिपुः प्रथमप्रकारमाह
A THI italirawinimalitimanamMITHARAHINILAIME
ANCHAMITmMananam
THAP MAR
॥४६॥
Jan Education Internator
For Personal and Private Use Only
www.jainelibrary.org