________________
श्रीप्रवचनपरीक्षा
५ विश्रामे
॥४६०॥
पबेत्युक्तं नास्तीति गाथार्थ || ४८ || अथ संप्रति पञ्चकहान्या कथं न क्रियते इत्याह
संपइ पंचगहाणीपमुहविही संघवगणओ छिन्नो । साभिग्गहगिहिणायं उभयंपि अ भद्दवइ भई ||४९|| संप्रति वर्त्तमानकाले पञ्चकहानिप्रमुख विधिः संघवचनतः - तीर्थाग्रहाद् व्युच्छिन्नः, अत एव क्वचिदियं गाथापि - " वीस हिं दि | जेहिं कप्पो पंचगहाणीड़ कप्पठवणा य । नवसयतेणउएहिं बुच्छिन्नं संघ आणाए || १|| "ति, तस्मात्स्वाभिग्रहगृहिज्ञातमुभयमपि - | स्वाभिगृहीतं गृहिज्ञातं चेति द्वितयमपि भाद्रपदे - भाद्रपद चतुर्थ्यां भद्रं मङ्गलं तीर्थाभ्युपगतत्वादिति गाथार्थः || ४९ || अथ स्तनिः कस्य ग्रथिल्यसूचकं यथाच्छन्दत्वमाह -
fi arriasi तित्थाणुमपि तत्थ अहछंदो । एअं सुंदरमेवं नेवंति मई महापावं ||५० ॥
स्तनिकमते श्रीहरिभद्रसूरिप्रभृतीनां पूर्वा वार्याणामनङ्गीकाराद् वृत्तिप्रकरण चरित्राद्यनङ्गीकाराच्च लुम्पाकवत् सिद्धान्तोऽपि केवलसूत्र रूप एव तत्र- "सुत्तं गणहररइअं १ तहेव पत्तेअबुद्धरइअं चर । सुअकेवलिणा रहअं३ अभिनदसपुविणा र ४ || १ || " ति | गाथा न सिद्धान्तोक्ता, किंतु बृहत्संग्रहिणीगता, संग्रहिणी च पूर्वाचार्यरचितं प्रकरणमिति माता मे वन्ध्येति न्यायमापन्नः सन् तदीयामेव तां गाथां पृत्कुर्वाणोऽपि न लञ्जते, तथा केवलसूत्रवादी मिध्यादृष्टिरेव भवति, यदागमः -- “ अपरिच्छिअसु अनिहसस्स | केवलमभिन्नमुत्तचारिस्स । सब्बुजमेणवि कथं अण्णाणतवे बहुं पडइ || १|| जह दाइअंमिवि पहे तस्स विसेसे पहस्सऽयाणंतो। प | हिओ किलिस्ns चेअ तह लिंगायारमुअ मित्ते || २ || (४१५-६) श्रीउपदेशमालायाम्, अत्र दिग्मात्रमार्गदर्शको यथा पथिकं | क्लेशयति तथा केवलसूत्रवादी धर्म श्रोतारं संसारे पातयतीति वृत्तायुक्तम्, अत्र युक्तिस्तु पर्युषणादशशतकटीकातो ज्ञेया, एवं
Jain Education International
For Personal and Private Use Only
चतुर्थीपर्युषणा
॥४६०॥
www.jainelibrary.org