SearchBrowseAboutContactDonate
Page Preview
Page 494
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ५ विश्रामे ॥४६०॥ पबेत्युक्तं नास्तीति गाथार्थ || ४८ || अथ संप्रति पञ्चकहान्या कथं न क्रियते इत्याह संपइ पंचगहाणीपमुहविही संघवगणओ छिन्नो । साभिग्गहगिहिणायं उभयंपि अ भद्दवइ भई ||४९|| संप्रति वर्त्तमानकाले पञ्चकहानिप्रमुख विधिः संघवचनतः - तीर्थाग्रहाद् व्युच्छिन्नः, अत एव क्वचिदियं गाथापि - " वीस हिं दि | जेहिं कप्पो पंचगहाणीड़ कप्पठवणा य । नवसयतेणउएहिं बुच्छिन्नं संघ आणाए || १|| "ति, तस्मात्स्वाभिग्रहगृहिज्ञातमुभयमपि - | स्वाभिगृहीतं गृहिज्ञातं चेति द्वितयमपि भाद्रपदे - भाद्रपद चतुर्थ्यां भद्रं मङ्गलं तीर्थाभ्युपगतत्वादिति गाथार्थः || ४९ || अथ स्तनिः कस्य ग्रथिल्यसूचकं यथाच्छन्दत्वमाह - fi arriasi तित्थाणुमपि तत्थ अहछंदो । एअं सुंदरमेवं नेवंति मई महापावं ||५० ॥ स्तनिकमते श्रीहरिभद्रसूरिप्रभृतीनां पूर्वा वार्याणामनङ्गीकाराद् वृत्तिप्रकरण चरित्राद्यनङ्गीकाराच्च लुम्पाकवत् सिद्धान्तोऽपि केवलसूत्र रूप एव तत्र- "सुत्तं गणहररइअं १ तहेव पत्तेअबुद्धरइअं चर । सुअकेवलिणा रहअं३ अभिनदसपुविणा र ४ || १ || " ति | गाथा न सिद्धान्तोक्ता, किंतु बृहत्संग्रहिणीगता, संग्रहिणी च पूर्वाचार्यरचितं प्रकरणमिति माता मे वन्ध्येति न्यायमापन्नः सन् तदीयामेव तां गाथां पृत्कुर्वाणोऽपि न लञ्जते, तथा केवलसूत्रवादी मिध्यादृष्टिरेव भवति, यदागमः -- “ अपरिच्छिअसु अनिहसस्स | केवलमभिन्नमुत्तचारिस्स । सब्बुजमेणवि कथं अण्णाणतवे बहुं पडइ || १|| जह दाइअंमिवि पहे तस्स विसेसे पहस्सऽयाणंतो। प | हिओ किलिस्ns चेअ तह लिंगायारमुअ मित्ते || २ || (४१५-६) श्रीउपदेशमालायाम्, अत्र दिग्मात्रमार्गदर्शको यथा पथिकं | क्लेशयति तथा केवलसूत्रवादी धर्म श्रोतारं संसारे पातयतीति वृत्तायुक्तम्, अत्र युक्तिस्तु पर्युषणादशशतकटीकातो ज्ञेया, एवं Jain Education International For Personal and Private Use Only चतुर्थीपर्युषणा ॥४६०॥ www.jainelibrary.org
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy