SearchBrowseAboutContactDonate
Page Preview
Page 493
Loading...
Download File
Download File
Page Text
________________ चतुर्थी पयुषणा श्रीप्रवचनपरीक्षा ५विश्रामे ॥४५९॥ स्था पुच्छति-अजो! तुन्भे इत्थ वरिसाकालं ठिआ अह न ठिआ ?, एवं पुच्छिएहिं 'अणभिग्गहिति संदिग्धं वक्तव्यम् , इहान्यत्र वा नाद्यापि निश्चयो भवतीत्यर्थः, एवं संदिग्धं कियत्कालं वक्तव्यम् ?, उच्यते-'वीसइराय'ति जइ अभिवढिए वरिसे तो वीसतिरातं जाव अणभिग्गहिरं, अह चंदवरिसे तो सवीसतिरातं मासं जाव अणभिग्गहितं भवति. तेणं-तत्कालात्परतः अप्पणो आभिमुख्येन गृहीतमिह व्यवस्थिता इति, गिहीण य पुच्छंताण कहेति-ठिआ मो वरिसाकालंति, किं पुण कारणं वीसतिराते सवीसतिराए मासे वा गए अप्पणो अभिग्गहिअंगिहिणायं करेंति आरतो न करेंति ?, उच्यते, 'असिवा' गाहा, कदाचि असिवं भवे, आदिग्गहणातो रायदुट्टादी, वासं वा न सुदु आरद्धं वासिउं, एवमाइएहि कारणेहिं जइ अच्छंति तो अहिगरणादिदोसा, अह न अच्छंति तो गिहत्था भणंति-एते सवण्णुपुत्तगा न किंचि जाणंति, लोगो घरादीणि छादेति, हलादिकम्माणि वा संठवेति, अ| भिग्गहिए गिहिणाए अ आरओ कए जम्हा एवमाइआ अहिगरणादिदोसा तम्हा अभिवड्ढि अंमि वरिसे बीसतिराते गते गिहि णानं करेंति, तिसु चंदवरिसेसु सवीसतिराते मासे गते गिहिणातं करेंतीति निशीथचू० १०३०, अयमभिप्रायः-श्रावणे|ऽप्यष्टमतपश्चैत्यपरिपाटिसांवत्सरिकप्रतिक्रमणादिकृत्यविशिष्टं पर्युषणापर्व न कर्तव्यमिति गाथार्थः ॥४७॥ अथाष्टमतपःप्रभृतिकृत्यविशिष्टा, पर्युषणा कदा कर्तव्येत्याह जं पुण पज्जोमवणा पवं सवेसि मम्मयं समए । तं भवए मासे चउथिदिणे ननहा मेरा ॥४८॥ यत्पुनः सर्वेषामाबालगोपाङ्गनानामपि समये-प्रवचने पर्युपणापर्व सम्मतं-प्रतीतं तद्भाद्रपदे मासे चतुर्थीदिनेऽर्थाच्छ्रीकालकाचार्यादारभ्य दुष्प्रमहं यावत्संप्रतिकाले भवतीति, अन्यथा मेग-मर्यादा न स्यात् , किंच-काप्यागमे श्रावणमामविशिष्टं पर्युषणा HaniGanAITHILITIESITE HASHMAHamIHAHIPAHINA MAINANHAINSamisamaATHAaulil ॥४५९॥ in Education tembon For Personal and Private Use Only www.jainelibrary.org
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy