________________
चतुर्थी
पयुषणा
श्रीप्रवचनपरीक्षा ५विश्रामे ॥४५९॥
स्था पुच्छति-अजो! तुन्भे इत्थ वरिसाकालं ठिआ अह न ठिआ ?, एवं पुच्छिएहिं 'अणभिग्गहिति संदिग्धं वक्तव्यम् , इहान्यत्र वा नाद्यापि निश्चयो भवतीत्यर्थः, एवं संदिग्धं कियत्कालं वक्तव्यम् ?, उच्यते-'वीसइराय'ति जइ अभिवढिए वरिसे तो वीसतिरातं जाव अणभिग्गहिरं, अह चंदवरिसे तो सवीसतिरातं मासं जाव अणभिग्गहितं भवति. तेणं-तत्कालात्परतः अप्पणो आभिमुख्येन गृहीतमिह व्यवस्थिता इति, गिहीण य पुच्छंताण कहेति-ठिआ मो वरिसाकालंति, किं पुण कारणं वीसतिराते सवीसतिराए मासे वा गए अप्पणो अभिग्गहिअंगिहिणायं करेंति आरतो न करेंति ?, उच्यते, 'असिवा' गाहा, कदाचि असिवं भवे, आदिग्गहणातो रायदुट्टादी, वासं वा न सुदु आरद्धं वासिउं, एवमाइएहि कारणेहिं जइ अच्छंति तो अहिगरणादिदोसा, अह न अच्छंति तो गिहत्था भणंति-एते सवण्णुपुत्तगा न किंचि जाणंति, लोगो घरादीणि छादेति, हलादिकम्माणि वा संठवेति, अ| भिग्गहिए गिहिणाए अ आरओ कए जम्हा एवमाइआ अहिगरणादिदोसा तम्हा अभिवड्ढि अंमि वरिसे बीसतिराते गते गिहि
णानं करेंति, तिसु चंदवरिसेसु सवीसतिराते मासे गते गिहिणातं करेंतीति निशीथचू० १०३०, अयमभिप्रायः-श्रावणे|ऽप्यष्टमतपश्चैत्यपरिपाटिसांवत्सरिकप्रतिक्रमणादिकृत्यविशिष्टं पर्युषणापर्व न कर्तव्यमिति गाथार्थः ॥४७॥ अथाष्टमतपःप्रभृतिकृत्यविशिष्टा, पर्युषणा कदा कर्तव्येत्याह
जं पुण पज्जोमवणा पवं सवेसि मम्मयं समए । तं भवए मासे चउथिदिणे ननहा मेरा ॥४८॥ यत्पुनः सर्वेषामाबालगोपाङ्गनानामपि समये-प्रवचने पर्युपणापर्व सम्मतं-प्रतीतं तद्भाद्रपदे मासे चतुर्थीदिनेऽर्थाच्छ्रीकालकाचार्यादारभ्य दुष्प्रमहं यावत्संप्रतिकाले भवतीति, अन्यथा मेग-मर्यादा न स्यात् , किंच-काप्यागमे श्रावणमामविशिष्टं पर्युषणा
HaniGanAITHILITIESITE HASHMAHamIHAHIPAHINA MAINANHAINSamisamaATHAaulil
॥४५९॥
in Education tembon
For Personal and Private Use Only
www.jainelibrary.org