________________
12
चतुर्थी
पयुषणा
श्रीप्रवघनपरीक्षा ५विश्रामे ।।४५८॥
SHITHIN HunungiNGILAMHRIRISHIMITRAAmalim
HamsitaSHISHPanihariESHITANIUPRATISHAL
नतोऽप्यहं बाह्य इति जनानां प्रत्यायनार्थ विंशत्या दिनः पयुपणतिभावः,यद्वा सर्वेऽपि कुपाक्षिकाः प्रवचनबाधास्ते च परस्परं कथंचिद्विप्रतिपन्ना अपि पश्चाशता दिनैरेव पर्युषणां कुर्वन्ति, अयं तु तेभ्योऽपि वैलक्षण्यमूचकं विंशत्या दिनैरेव पर्युषणाकरणेन सर्वकुपाक्षिकेभ्यः स्वात्मानं बाह्य ज्ञापयतीति भाव इतिगाथार्थः ॥४५॥ अथ विंशत्या दिनैर्यद्भणितं तदाह-- जं तं साभिग्गहि पंचगहाणोइ जाव पंचासा । अभिवढिए उ वीसा निअमाभावेण मुणिववण ॥४॥
यद्-यस्मात्तत् स्वामिग्रहिकं पञ्चकहान्या तावत क्रियते यावत्पश्चाशदिना भवन्ति.अभिवद्धितेतु-अभिवर्द्धितवर्षे तु विंशतिहिनाः | स्वाभिग्रहिकं भवति, तत्र नियमाभावेन मुनिवचनं स्यात् , पृच्छता गृहस्थानां पुरस्तात्तिष्ठामो नवेति संदिग्धमेव साधवो बदन्ती|ति, स्वयं निश्चयेऽपि गृहस्थमाक्षिकनिश्चयाभावात्स्वाभिग्रहिक भण्यते इति गाथार्थः॥४६॥ कथमभिवड़िते विंशतिदिनेभ्योऽन्यथा | पञ्चाशदिनेभ्यश्च गृहिज्ञातमेव भवतीति दर्शयति--
तत्तोवि परं नियम भासंतो नाहिगरणदोसमुणी । इअभासगाहअत्थो चुण्णीए वपिणओ पयडो॥४७॥
ततः-प्रागुक्तात स्वामिगृहीतकालात् परं नियम-गृहस्थानां पृच्छता पुरो वयमत्र स्थिताः स्म इति निश्चयं भाषमाणो नाधिकरणदोषमुनिः स्याद्--अधिकरणदोषभाग् साधुन भवेद् इति-अमुना प्रकारण भाष्यगाथार्थो भणितः, क?-चूर्णी-निशीथचूर्णी
प्रकटः-स्पष्टः,तथाहि-"इन्थ उ अणमिग्गहिवीमहराई सवीसइमासो। तेण परमभिग्गहिअंगिहिणायं कत्तिअंजावा॥१॥ असिवाइD|कारणेहिं अहवा वासं न सुटु आरद्धं। अभिवढिमि बीसा इअरंमि सवीसईमासो॥२॥ इति श्रीनिशीथभाष्ये उद्दे०१०। एत-|| |च्चूर्णियथा "इत्थ उ"गाहा,इत्यनि-आसाढपुण्णिमाए,सावणबहुलपंचमीए पजोसविएत्ति अप्पणा अणभिग्गहीअं,अहवा जइ गिह
minatitismed iaNIYARAM CHINTHS maiINNERHI Smritin MUSAHARANAMASTARANASAIRAITAMILAPTAHILIHEHRADDHIRAMhram
uegirl
॥४५८॥
Jan Education inte
For Personal and Private Use Only
www.jainelibrary.org