SearchBrowseAboutContactDonate
Page Preview
Page 492
Loading...
Download File
Download File
Page Text
________________ 12 चतुर्थी पयुषणा श्रीप्रवघनपरीक्षा ५विश्रामे ।।४५८॥ SHITHIN HunungiNGILAMHRIRISHIMITRAAmalim HamsitaSHISHPanihariESHITANIUPRATISHAL नतोऽप्यहं बाह्य इति जनानां प्रत्यायनार्थ विंशत्या दिनः पयुपणतिभावः,यद्वा सर्वेऽपि कुपाक्षिकाः प्रवचनबाधास्ते च परस्परं कथंचिद्विप्रतिपन्ना अपि पश्चाशता दिनैरेव पर्युषणां कुर्वन्ति, अयं तु तेभ्योऽपि वैलक्षण्यमूचकं विंशत्या दिनैरेव पर्युषणाकरणेन सर्वकुपाक्षिकेभ्यः स्वात्मानं बाह्य ज्ञापयतीति भाव इतिगाथार्थः ॥४५॥ अथ विंशत्या दिनैर्यद्भणितं तदाह-- जं तं साभिग्गहि पंचगहाणोइ जाव पंचासा । अभिवढिए उ वीसा निअमाभावेण मुणिववण ॥४॥ यद्-यस्मात्तत् स्वामिग्रहिकं पञ्चकहान्या तावत क्रियते यावत्पश्चाशदिना भवन्ति.अभिवद्धितेतु-अभिवर्द्धितवर्षे तु विंशतिहिनाः | स्वाभिग्रहिकं भवति, तत्र नियमाभावेन मुनिवचनं स्यात् , पृच्छता गृहस्थानां पुरस्तात्तिष्ठामो नवेति संदिग्धमेव साधवो बदन्ती|ति, स्वयं निश्चयेऽपि गृहस्थमाक्षिकनिश्चयाभावात्स्वाभिग्रहिक भण्यते इति गाथार्थः॥४६॥ कथमभिवड़िते विंशतिदिनेभ्योऽन्यथा | पञ्चाशदिनेभ्यश्च गृहिज्ञातमेव भवतीति दर्शयति-- तत्तोवि परं नियम भासंतो नाहिगरणदोसमुणी । इअभासगाहअत्थो चुण्णीए वपिणओ पयडो॥४७॥ ततः-प्रागुक्तात स्वामिगृहीतकालात् परं नियम-गृहस्थानां पृच्छता पुरो वयमत्र स्थिताः स्म इति निश्चयं भाषमाणो नाधिकरणदोषमुनिः स्याद्--अधिकरणदोषभाग् साधुन भवेद् इति-अमुना प्रकारण भाष्यगाथार्थो भणितः, क?-चूर्णी-निशीथचूर्णी प्रकटः-स्पष्टः,तथाहि-"इन्थ उ अणमिग्गहिवीमहराई सवीसइमासो। तेण परमभिग्गहिअंगिहिणायं कत्तिअंजावा॥१॥ असिवाइD|कारणेहिं अहवा वासं न सुटु आरद्धं। अभिवढिमि बीसा इअरंमि सवीसईमासो॥२॥ इति श्रीनिशीथभाष्ये उद्दे०१०। एत-|| |च्चूर्णियथा "इत्थ उ"गाहा,इत्यनि-आसाढपुण्णिमाए,सावणबहुलपंचमीए पजोसविएत्ति अप्पणा अणभिग्गहीअं,अहवा जइ गिह minatitismed iaNIYARAM CHINTHS maiINNERHI Smritin MUSAHARANAMASTARANASAIRAITAMILAPTAHILIHEHRADDHIRAMhram uegirl ॥४५८॥ Jan Education inte For Personal and Private Use Only www.jainelibrary.org
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy