SearchBrowseAboutContactDonate
Page Preview
Page 491
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ५ विश्रामे ॥४५७।। स्यादित्यर्थ इतिगाथार्थः ॥ ४२॥ अथ सिद्धान्तैकवचनारुचिकस्य बहुभिरपि किमपि न स्यादित्यत्र दृष्टान्तमाहइकमि पईमि अदीवते नेव पासई किंची । लोअणसत्तिविमुक्तो पईवकोडीहिं किं तस्स ! ||४३|| aster, एकस्मिन्नपि प्रदीपे दीप्यमाने किंचिन्न पश्यति, तत्र हेतुमाह-यतः सः 'लोचनशक्तिविमुक्तः' लोचनयोः - अक्ष्णोर्या शक्ति:- वस्तुरूपविषय कज्ञानजनकशक्तिस्तया विमुक्तो - विशेषेण मुक्तः सर्व्वथा दृक्तेजोरहितस्तस्य पुरुषस्य प्रदीपको टिमपि किं., न किमपीत्यर्थः, इतिगाथार्थः ॥ ४३ ॥ अथ दार्शन्तिकमाह एवमणुओगवणं पुत्तिरयहरणपयासयं पयडं । इक्कंपि दीवकप्पं उम्मीलिअनयणसंणीणं ॥ ४४ ॥ एवमनुयोगवचनं - 'से किं तं लोउत्तरिअं भावावस्सयं?' इत्यादि प्रागुक्तं श्रीअनुयोगद्वारसूत्र वाक्यं, कीदृशं ? - मुखवस्त्रिकारजोहरणप्रकाशकं - श्रावकधर्मेऽपि रजोहरणमुखवस्त्रिकाद्युपकरणं प्रतिक्रमणक्रियोपयोगि भणितं कथं? - 'प्रकटं' स्पष्टं, न पुनरव्यक्तम्, एतद्वचनमेकमपि 'दीपकल्पं प्रदीपकल्पं प्रदीपतुल्यं, केपाम् ? - उन्मीलिते-उद्घाटिते नयने-लोचने येषां ते उन्मीलितनयनास्ते च ते संज्ञिनश्चेति समासः, उद्घाटितलोचनोऽपि यद्यसंज्ञी स्यात्तदा न किंचिदभीष्टार्थसिद्धिः, संज्ञ्यपि यदि निमीलतिलोचनो | लोचनरहितो वा स्यात्तथाप्यकिञ्चित्कर इति द्वयोरपि विशेषणयोः प्रयोजनमिति गाथार्थः ॥ ४४ ॥ अथ स्तनिकस्य विंशत्या | दिनैः पर्युषणाकरणे प्रयोजनमाह Jain Education International जं पुण वीस दिणेहिं पज्जोसवणाऽभिवढिए वरिसे। तं तित्थबज्झबज्झो सरांति पञ्चायणट्ठाए ||४५ || यत्पुनः अभिवर्धते वर्षे विंशत्या दिनैः पर्युषणा तत्स्वयमहं तीर्थबाद्यबाह्य इति प्रत्यायनार्थं बोध्यं, तोर्थवाह्य राकारक्तस्त For Personal and Private Use Only चतुर्थीपर्युषणा ॥४५७॥ www.jainelibrary.org
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy