________________
श्रीप्रवचनपरीक्षा ५ विश्रामे
॥४५७।।
स्यादित्यर्थ इतिगाथार्थः ॥ ४२॥ अथ सिद्धान्तैकवचनारुचिकस्य बहुभिरपि किमपि न स्यादित्यत्र दृष्टान्तमाहइकमि पईमि अदीवते नेव पासई किंची । लोअणसत्तिविमुक्तो पईवकोडीहिं किं तस्स ! ||४३|| aster, एकस्मिन्नपि प्रदीपे दीप्यमाने किंचिन्न पश्यति, तत्र हेतुमाह-यतः सः 'लोचनशक्तिविमुक्तः' लोचनयोः - अक्ष्णोर्या शक्ति:- वस्तुरूपविषय कज्ञानजनकशक्तिस्तया विमुक्तो - विशेषेण मुक्तः सर्व्वथा दृक्तेजोरहितस्तस्य पुरुषस्य प्रदीपको टिमपि किं., न किमपीत्यर्थः, इतिगाथार्थः ॥ ४३ ॥ अथ दार्शन्तिकमाह
एवमणुओगवणं पुत्तिरयहरणपयासयं पयडं । इक्कंपि दीवकप्पं उम्मीलिअनयणसंणीणं ॥ ४४ ॥
एवमनुयोगवचनं - 'से किं तं लोउत्तरिअं भावावस्सयं?' इत्यादि प्रागुक्तं श्रीअनुयोगद्वारसूत्र वाक्यं, कीदृशं ? - मुखवस्त्रिकारजोहरणप्रकाशकं - श्रावकधर्मेऽपि रजोहरणमुखवस्त्रिकाद्युपकरणं प्रतिक्रमणक्रियोपयोगि भणितं कथं? - 'प्रकटं' स्पष्टं, न पुनरव्यक्तम्, एतद्वचनमेकमपि 'दीपकल्पं प्रदीपकल्पं प्रदीपतुल्यं, केपाम् ? - उन्मीलिते-उद्घाटिते नयने-लोचने येषां ते उन्मीलितनयनास्ते च ते संज्ञिनश्चेति समासः, उद्घाटितलोचनोऽपि यद्यसंज्ञी स्यात्तदा न किंचिदभीष्टार्थसिद्धिः, संज्ञ्यपि यदि निमीलतिलोचनो | लोचनरहितो वा स्यात्तथाप्यकिञ्चित्कर इति द्वयोरपि विशेषणयोः प्रयोजनमिति गाथार्थः ॥ ४४ ॥ अथ स्तनिकस्य विंशत्या | दिनैः पर्युषणाकरणे प्रयोजनमाह
Jain Education International
जं पुण वीस दिणेहिं पज्जोसवणाऽभिवढिए वरिसे। तं तित्थबज्झबज्झो सरांति पञ्चायणट्ठाए ||४५ || यत्पुनः अभिवर्धते वर्षे विंशत्या दिनैः पर्युषणा तत्स्वयमहं तीर्थबाद्यबाह्य इति प्रत्यायनार्थं बोध्यं, तोर्थवाह्य राकारक्तस्त
For Personal and Private Use Only
चतुर्थीपर्युषणा
॥४५७॥
www.jainelibrary.org