SearchBrowseAboutContactDonate
Page Preview
Page 490
Loading...
Download File
Download File
Page Text
________________ श्रीवचनपरीक्षा ५ विश्रामे ॥४५६।। वकेणापि चन्दनादिकं चिकीर्षुणा गुरोरभावे साधुवत् स्थाप्य एव स्थापनाचार्यः इत्येवं सिद्धान्तप्रमाणेन युक्तिबलेन च स्थापितेऽपि स्थापनाचार्ये निजानल्पकुविकल्पसंकल्पित कुयुक्तिशतं मुग्धजनप्रतारणपरः परः प्रजल्पति यथा देशान्तरस्थितं गुरुं वयमपि व्यव| स्थाप्यैवानुष्ठानं कुर्मा, नान्यथा, ततश्र नावध्यभावादिपणानुषङ्गः, मैवं वोचः, एवं हि गुर्वनुष्ठान करन्तरा गजाश्वरथपदातिकोटी| संटंकककटकादिसंचरणादिना षड्धिावश्यके कायोत्सर्गादिवनेके उच्छेदनकादयो दोषाः प्रसज्येयुरित्यलं कदाग्रहग्रहकदर्शितचेतसा सममतिप्रसङ्गेनेति स्थापनाचार्यस्थापनेत्यादि अनेकयुक्तिमिः पूर्वाचार्यैर्मुखवस्त्रिकादिव्यवस्थापनं कृतमिति गाथार्थः ॥ ४१ ॥ अथ मुखवस्त्रिकाविचारे कथिते सर्वमपि तन्मतसंबन्ध्युक्तमेवेति दर्शयति मच्छेदमविगपि अमयमूलच्छेदगं जिणिंदुत्तं । इक्कंपि जुत्तिजुत्तं नाहिमयं किं बहहिंपि ॥ ४२ ॥ स्वच्छन्दस्य - गुरुपारन्तत्र्य विरहितस्य या मतिः- बुद्धिः यद्वा भावनिर्देशात्स्वच्छन्दत्वेन या मतिस्तया विकल्पितं यन्मतं--कुपाकिमार्गस्तस्य यन्मूलं - प्रथममुत्सूत्रं क्षपणकानां नाश्यत्रतं १ पौर्णिमीयकानां पूर्णिमापाक्षिकं२ औष्ट्रिकाणां स्त्रीजनपूजानिषेधः ३ स्तनिकानां मुखत्रस्त्रिकानिषेधः ४ सार्द्धराकानां फलादिपूजानिषेधः ५ आगमिकानां श्रुतदेवतास्तुतिनिषेधः ६ लुम्पाकानां प्रतिमानिषेधः ७ कटुकानां संप्रति साधुदर्शनाभावः ८ बन्ध्यानामागमिकवच्छ्रुतदेवतानिषेधः ९ पाशस्य निद्रादिकरणे साधूनां जिनोपदेशनिषेधः १० इत्यादि, तस्योच्छेदकं ताडकूप्ररूपणा विपपराकरणा मृतकल्पं जिनोन्द्रोक्तमेकमपि युक्तिप्रयुक्तं विचार्यमाणं युक्तिक्षमं नाभिमतं-न | सम्मतं, यद्यप्येतदागमे भणितं परमन्यत् किमपि सिद्धान्तवचनं दर्शयन्त्वित्यादिवचोमिः प्राक् प्रदर्शितवचने रुचिर्न भवेत्, ज्ञातधर्मकथाङ्गक्तदुपदीकृतजिन पूजोपेक्षकलुम्पाकवत् किं बहुभिरपि वचनैः स्यात् तादृक्पुरुषस्य सिद्धान्तवचनशतैरपि किमपि न Jain Educationa Internationa For Personal and Private Use Only स्थाप नाचार्या ॥ ४५६ ॥ www.jainelibrary.org.
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy